________________
मिश्रितप्रकरणम् ४.
(४१) वामापसव्यौ शकुनौ प्रशस्तौ यातौ पुरः पृष्टगतावशस्तैः॥ यातुर्विनाशप्रतिपादनार्थों क्रियाप्रदीप्तौ परिवाभिधानौ ॥ ॥१४॥ नित्यं नभस्यंभसि भूमिभागे ग्रामेष्वटव्यां दिवसे निशायाम् ॥ अहर्निशं चापि पतत्रिणो ये चरंत ते लोकत एव लक्ष्याः ॥ १५ ॥ नपुंसकत्रीपुरुषा विहंगा यथोत्तरं स्युर्बलिनः समस्ताः ॥ तेषां च भेदत्रयलक्षणाय श्लोकाविमौ शाकुनिकाः पठति ॥ १६॥
॥ टीका ॥
स्तदा शुभामिति केषु भंगे पराजये रणे संग्रामे कर्मणि अत्यंतरे प्रवेश शुल्कग्रहे शुल्कं मंडपिकायां राजदेयं द्रव्यं तद्रहणकाले नष्टविलोकने गतवस्तनो विलोकने व्याधौ आमये नद्युत्तरणे भयादौ शंकादौ आदिशब्दादुर्गशत्रुसंकटादयो गृह्यते ॥ १३॥ वामेति ॥ यातुः पुंसः वामापसव्याधिति वाम दक्षिणभागस्यौ शनौ प्रशस्ती शुभावित्यर्थः । पुरः पृष्ठगतावशस्तावशुभावित्यर्थः । क्रियाप्रदीप्तौ परिष भिधानावने वक्ष्यमाणो यातुः विनाशपतिपादनमेव अर्थः प्रयोजनं ययोस्तौ तथा विनाशकरौ कथितौ ॥ १४ ॥ नित्यमिति ॥ ते पतत्रिणः पक्षिणो लोकत एवं जनप्रवादादेव लक्ष्याः लक्षणीया ज्ञातव्या इाते यावताते के ये नित्यं नभसि अंतरिक्ष अंभसि पानीये भूमिभागे ग्रामेषु अटव्यामरण्ये दिवसे वासरे निशाया रजन्याम् अहर्निशमहोरात्रं वा चरन्ति गच्छति ॥ १५ ॥ नपुंसकति ॥ नपुंसकस्त्रीपुरुषाः नपुं
॥ भाषा ॥
समयमें, रोगमें, और नदीके उतरवेमें, और दुर्ग शत्रुसंकटादिक भयादिक इन कार्यनमें शकुननकं प्रयाणतेमें विपरीत भावता प्रशस्त है इनमें शकुन शुभही है ॥ १३ ॥ वामेति ॥ गमनकरवेवारे पुरुषकू बांए दहिने भागमें जे शकुन ते शुभ है और आगे पीछेके शकुन अशुभ हैं और कियाप्रदीप्त परिधनाम ये अगाडी क गे. ये दोनों गमन करनेवाले नाशके करवेवाले शकुन कहे हैं ॥ १४ ॥ नित्यमिति ।। जे पक्षी आकाशमें, जलमें, पृथ्वीमें, -प्रामनमें, वनमें, दिनमें, रात्रिमें, निरंतर रात्रि दिन विचरोही करे हैं उन पक्षिन; मनुष्यनते जाननो योग्य है ॥ १५ ॥ नपुंसकति ॥ नपुंसकसंज्ञक और स्त्रीसंज्ञक और पुरुषसंज्ञक
Aho! Shrutgyanam