________________
शिवारुते यात्राप्रकरणम् । ' (५०५) हाहावं मुंचति हृष्टभावाद्धास्यं तु तस्यास्तदुदाहरंति ॥ अग्रे सरा वा पथि वा यियासोः सा द्विप्रकारापि मनोरथाप्त्यै ॥ ॥ ६० ॥ नृपस्य यात्रासमये पुरस्तात्प्रयाति चेद्वम निवेदयंती ॥ कुर्याच्छिवा वैरिपराजयं च जयश्रियं चाभिमतं यदन्यत् ॥ ६ ॥ कायोतरेष्वप्यनुपद्यमाना श्रेयः प्रदा शांतदिशि प्रदिष्टा ॥ शिवा प्रदीप्ते तु पुनः प्रदेशे समारटंती महते भयाय ॥ ६२॥
॥ टीका ॥
नोऽर्थागमनं च भवेत् । तुर्ये क्षितिः कष्टहानिर्वा स्यात् । पंचमकेथलाभः स्यात् । षष्ठे वाणिज्यसेवा विफला स्यात् । कुत्रचित् वाणिज्यसेवादि फलायवास्यादित्यपि पाठः । सप्तमे भीः स्यादष्टमस्तु विफलः॥ ५९ ॥ हाहेति ॥ हृष्टभावाद्धर्षस्वभावतः या शिवा हाहारवं मुंचति तस्यास्तद्धास्यमुदाहरति । अथवा या यियासोर्गतुकाम स्य पथिमार्गेऽग्रेसरा पुरःसरा भवति सा द्विप्रकारापि उभयप्रकारापि मनोरथाप्त्यैअभिलषितसिद्ध्यै भवति ।। ६०॥ नृपस्येति ॥ नृपस्य राज्ञः यात्रासमये यदि वर्म मार्ग निवेदयंती निरूपयंती पुरस्तात्प्रयाति तदा शिवा वैरिपराजयं कुर्यात् । जय श्रियं च पुनः अन्यदभिमतं कुर्यात् ।। ६१ ॥ कार्यातरेष्विति । कार्यातरेष्वपि पृष्ठे पृष्ठभागे शिवा शांतदिशि रदंती अनुपद्यमाना पृष्ठे आगच्छन्ती श्रेयाप्रदा प्रदिष्टा। प्रदीप्ते तु प्रदेशे शिवा समारटंती पृष्ठे आगच्छंती महते भयाय स्यात् ॥ ६२॥
॥ भाषा ॥
छठे बोलमें वाणिज्य सेवादिक निष्फल होय. सातवें शब्दमें भव होय. आठमों शब्द तो. निष्फल है ॥ ५९॥ हाहति ॥ जो गाली हर्षसू हाहा शब्द बोले तो शिवाको वो शब्द हास्य नाम हँसनो कहै है अथवा गमनकर्ताके मार्गमें अगाडी होय तो ये दोनों शृगाली मनोरथकी प्राप्ति और वांछितकी सिद्धि करै ॥ ६० ॥ नृपस्येति ॥ राजाकी यात्रासमयमें जो मार्गकू निरूपण करती शृगाली अगाडी चले तो वैरीको पराजय करै और वांछित जयश्री करै ॥ ६१ ॥ कार्यातरेष्विति ॥ कार्वातरनमें पीठपीछे शांत दिशामें बोलती हुई पीठपीछे चली आवे तो कल्याण देवे, और दीप्तदिशामें शृगाली बोलती
Ahoi Shrutgyanam