________________
(४९४) वसंतरानशाकुने-एकोनविंशतितमो वर्गः । ईशानशकाग्निकृतांतरक्षोदिक्षु स्वरेण प्रहरे च षष्ठे । स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिाभः सुभिक्षं प्रियलोकसंगः ॥ १८॥ इंद्राग्निकालास्रपपाशपाणिदिक्ष्वारवात्सप्तमयामभागे॥स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिलाभः सुभिक्षं प्रियलोकसंगः॥ ॥१९॥ वह्नयंतकृतपाशिवातदिश्वष्टमे च प्रहरे रवेण ॥ स्यादिष्टवाश्रुितिरिष्टसिद्धिभिः मुभिक्षं प्रियलोकसंगः ॥२०॥ इति शिवारुते दिक्पंचकयामयोगप्रकरणं द्वितीयम् ॥२॥ एकादिकानां निधनाष्टमानां शिवारुतानामधुना यथार्थम् ॥ प्राच्यादिकास्वष्टम दिवशेष यद्यत्फलं तत्तदुदीरयामः ॥२१॥
॥ टीका ॥ त् ॥ १७ ॥ ईशानेति ॥ दिनस्य षष्ठे च प्रहरे ईशानशक्रानिकृतांतरक्षोदिक्षु ईशानपूर्वामिदक्षिणनैर्ऋतदिक्षु शिवास्वरेण इष्टवातेति पूर्वोक्तमेव फलं स्यात्॥१८॥ इंद्रामीति ॥ सप्तमयामकाले इंद्रामिकालास्त्रपपाशपाणिदिक्षु पूर्वामिदक्षिणनै:तपश्चिमदिक्षु शिवायाः आरवात्स्यादिष्टवातेति तदेव फलम् ॥ १९ ॥ वहीति॥अटमें प्रहरेवढ्यात कृन्नैर्ऋतपाशिवातदिक्षु अग्रिदक्षिणनैर्ऋतपश्चिमवायुहारत्सु शिवारवेण इष्टवातादिकं फलं पूर्वोक्तमेव स्यात् ॥ २० ॥ इति वसंतराजटीकायां शिवारते दिक्पंचकयामयोगप्रकरणं द्वितीयम् ॥ २॥ एकेति ॥ अधुना सांप्रतं प्राच्यादिकामु अष्टसु दिक्षु एकादिकानां निध
॥ भाषा॥ शानमें बोले तो पहले कहे जे पांचों फल ते होय॥ १७॥ईशानेति ॥ दिनके छठे प्रहरमें ईशान पर्व अग्निकोण दक्षिण नैऋत्य इन पांचों दिशानमें बोले तो शृगाली पहले कहेहुये पांचों फल करै ॥ १८॥ इंद्राप्नोति ॥ सातवें प्रहरमें शगाली पूर्व अग्निकोण दक्षिण नैऋत्य पश्चिम इन पांचों दिशानमें बोले तो पहले कहेहुये पांचों फल हाय ॥ १९ ॥ वह्रीति ॥ आठमें प्रहरमें अग्निकोण दक्षिण नैर्ऋत्य पश्चिम वायु इन पांचों दिशानमें बोले तो पहले कहे जे पांचों फल ते होय ॥ २० ॥ इति वसंतराजभाषाटीकायां शिवारते दिक्पंचयामयोगप्रकरणं द्वितीयम् ॥२॥
एकति ॥ अब पूर्वकू आदिले आठों दिशानमें ये कहे भादिमें जिनके निधान नाम है
Aho ! Shrutgyanam