________________
( ४६२ )
वसंत राजशाकुने - अष्टादशो वर्गः ।
खनत्यगारे यदि सारमेयः कुंड्यं तदा स्यात्खलु संधिपातः॥ गोष्ठप्रदेशं यदि गोपहारो धान्यस्य भूमिं यदि धान्यलाभः ॥ १३३ ॥ कृत्वा शिरों द्वारि बहिर्वपुश्वेच्छा रौति दर्घिं गृहिणीं प्रपश्यन् ॥ तद्रोगदो वक्ति च बन्धकीं तां बहिर्मुखो - भ्यंतर कायभागः ॥ १३४ ॥ धनागमः स्याच्छनि जातु वामं जित्वामं कलहं प्रियाभिः ॥ वामं तथोरुं विषयोपभोगो मित्रैः समं वैरमवाममूरुम् ॥ १३५ ॥ ॥ टीका ॥
इव खेखेति शब्देन मुहुर्मुहुः भषंति अथवा ये मण्डलीभिः प्रधावंति ते लोकानां मृत्युदाः ग्रामस्य शून्यविधायिनो वा स्युः ॥ १३२ ॥ खनतीति । यदि सारमेयअगारे कुड्यं भित्तिं खनति तदा खलु निश्चयेन संधिपातः स्थात् । "कुड्यं भित्तिस्तदेडूकमन्तर्निहित कीकसम्" । इति हैमः । यदि गोष्ठप्रदेशं गवां स्थानं खनति तदा गोपहारः स्यात् । यदि धान्यस्य भूमिं खनति तदा धान्यलाभः स्यात् ॥ ॥ १३३ ॥ कृत्वेति ॥ द्वारि शिरः कृत्वा वहिर्वपुश्चेच्छा गृहिणीं प्रपश्यन्दीर्घमुचैः रौति तदा रोगदः स्यात् । बहिर्मुखः अभ्यंतर कायभागश्च श्वा यदि गृहिणी प्रपश्यनुच्चैः रौति तदा तां बन्धकीं कुलटां वक्ति । “पुंश्चली धर्षिणी बन्धक्यसती कुल टेत्वरी" । इत्यमरः ॥ १३४ ॥ धनागमेति || वामं जानु शुनि श्वाने जिघ्रति सति गन्धोपादानं कुर्वेति सति धनागमः स्यात् । अवामं जिघ्रति प्रियाभिः कलहः स्यात् ।
॥ भाषा ॥
अथवा मंडल बांधकर दौड़ें तो वे लोकको मृत्यु करें. अथवा ग्रामकूं सूनो करें ॥ १३२ ॥ खननिति ॥ जो खान घरमें भीत खोदें तो निश्चयकर चौर भति फोडकर आत्रे. जो ग स्थानकूं खोदें तो गो चुरायकर ले जाय. जो धान्यकी पृथ्वीकूं खोदें तो धान्यको लाभ होय ॥ १३३ ॥ कृत्वेति ॥ जो श्वान घरके हारमें मस्तक करके देह जाको बाहर होय स्त्रीके मांऊं देख रह्यो होय दीर्घ शब्द करके बोलतो होय तो रोग करे. और बाहर मुख होय जाको भीतर होय घरकी स्त्रीके माऊं देखतो हुयों ऊंच स्वरकर बोले तो वा स्त्रीकूं व्यभिचारिणी क हैं ऐसो जाननो ॥ १३४ ॥ धनागमेति ॥ जो ज्ञान बांयी जानूंकूं सूंघतौ होय तो धनको आगमन करें. जो जेमनी जानूंकूं सूंघतो होय तो प्रिया स्त्रीकरके कलह करावे. और वांये घोंटूंकूं सूंघतो होय तो विषयको भोग भोगे. जेमने घोटूकूं संवतः
Aho! Shrutgyanam