________________
वसंतराजशाकुने-अष्टादशो वर्गः । जघनं जठरं हृदयं च शिरो भषणो यदि दक्षिणतः स्पृशति॥ क्रमतः प्रकरोत्यधिकादधिकं नियतं तदभीष्टफलं सकलम् ॥ ॥९८॥ कर्त्तव्यवैरिव्यसनेष्विदं मे सिद्धिं न यास्यत्युररीकृते श्वा ॥धुनोति कौँ यदि तत्ररस्य भवेद्धवं चिंतितकार्यसिद्धिः ॥ ९९ ॥ विज़ुभते यो हदतेऽलसो वा भयादि चिंतास्वभयाय सस्यात्॥प्रयोजनेषु त्वपरेषु सोऽपि भयाद्यनर्थप्रतिपादनार्थम् ॥१०॥ अंकूरिते पल्लविते सपुष्पे फलान्विते भूरुहि सारमेयः ॥ पुष्पे फले क्षीरतरौ च पंके संपूर्णकुंभेभसि गोमये वा ॥१०१॥
॥टीका ॥ न्सदैव लाभकरः स्यात् ॥ ९७ ॥ जघनमिति ॥ यदि भषणः दक्षिणतः जघनं जठरमुदरं हृदयं स्तनांतरं शिरश्च क्रमतः स्पृशति तदाभीष्टफलं सकलमधिकादधिकं नियतं निश्चयेन प्रकरोति ॥ ९८॥ कर्तव्येति ॥ कर्तव्यवैरिव्यसनेषु कर्तव्यं वैरिणां व्यसनं येषु तेषु कृत्येषु सत्सु इदं मे मम सिद्धि न यास्यतीत्युररीकृते सति यदि श्वा कर्णौ धुनोति तदा नरस्य ध्रुवं चिंतितकार्यसिद्धिर्भवेत् ॥९९ ॥ विज॑भते इति ॥ यो भषणः विज़ुभते मुंभां कुरुते । हदते पुरीपोत्सर्ग कुरुते अलसो निरुद्यमो वा स भयादिचिंतासु अभयाय स्यात् । तुः पुनरर्थे । अपरेषु प्रयोजनेषु तु सोऽपि भयाद्यनर्थप्रतिपादनाय भयाद्यनर्थस्य प्रतिपादनं कथनं तस्मै स्यात् ॥१०॥ ॥ अंकुरिते इति ॥ अंकूरा जाता अस्येति अंकुरित तस्मिन्नंकूरयुक्ते पल्लविते जा.
॥ भाषा ॥
अंगकू स्पर्श करे तो सदा लाभको करबेवालो होय ॥ ९७ ॥ जघनमिति ॥ जो श्वान जमने माऊकी जघा, उदर, हृदय, वक्षस्थल, शिर इने क्रमते स्पर्श करै तौ अभीष्ट फल सब अधिकतें भी अधिक निश्चय करै ॥ ९८ ॥ कर्तव्येति ॥ वैरी करके कियो गयो कोई दुःखरूपी कृत्य वामें ये मेरो कार्य वा सिद्धि नहीं होय गो ऐसो प्रश्न करै जो श्वान अपने कर्णनकू हलाय दे तो मनुष्यके चिंतित कार्यकी सिद्धि होयं ॥ ९९ ॥ विजभिते इति ॥ जो श्वान जंभाई लेवें वा विष्ठा करै वा आलसी निरुद्यमी होय तो भयकू आदिले चिंतानमें अभय करै, फिर और प्रयोजनमें भयकू आदिले अनर्थको करवेवालो होय ॥ १० ॥ अंकुरिते इति ॥ अंकुर, पल्लव, पुष्प, फल ये जामें प्रगट होंय ऐसे वृक्षपै वा पुष्प
Aho! Shrutgyanam