SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ पिपलिकाप्रकरणम् । (४०१) उत्तानसंस्थामविनष्टदेशे कपर्दिकां वीक्ष्य समादधीत ॥ वंदेत मूर्धा परमप्रमोदाददाति सिद्धिं सकलोयमेषु ॥ १३ ॥ ॥ इत्यपदाः॥ इति वसंतराजशाकुनेऽपदफलवर्णनं नाम पंचदशो वर्गः॥१६॥ श्रेयोऽशुभं वाऽवितथं यथेह पिपीलिकानां शकुनेन लोकः॥ जानाति सभ्यग्भुवि सम्मतेन ब्रूमस्तथा संप्रति सारभूतम् ॥१॥ ॥ टीका ॥ तोन्माथवधावपि'इत्यमरः।तथा बिलेशया:विलवासिनःकच्छपनक्रमुख्या जलौकसाजलवासिनाडुडुभकाश्च एते सर्वे सर्पस्तुल्या भवंति। "अलगर्दो जलव्यालः समौ राजिलकुंडभौ"इति हैमः॥१२॥ उत्तानेति।। अविनष्टदेशे शुभस्थाने उत्तानसंस्थामूर्द्धमुखस्थितां कपर्दिकां वीक्ष्य समादधीत गहीत समादधीते इत्यपि पाठः परम प्रमोदान्मूर्धा वदेत सा सकलोयमेषु सकलकार्येषु सिद्धिं ददाति दत्ते । प्रत्यक्षसिद्धिं सकलोद्यमेष्वित्यपिपाठः ॥१३॥ इत्यपदाः॥ इंति वसंतराजशाकुने विचारिताः अपदाः। पंचदशो वर्गः ॥ १५ ॥ श्रेय इति ॥ सांप्रतमिह लोके पिपीलिकानां शकुनेन लोकः श्रेयः शुभमशुभं वा अवितथं सत्यं सम्यग्यथा जानाति तथा वयं सारभूतं ब्रूमः । कीदृशेन शकुनेन ॥भाषा॥ र इनकू आदिले जलवासी डुडुंभक जो सर्प ये सब सर्पकी तुल्य हैं ॥ १२ ॥ उत्तानेति ॥ शुभस्थानमें ऊपर जाको मुख ऐसी कौडी जाकू औधपिडी कहेहैं. और चित्तपडी कहेहैं. वा कौडी कू देखकरके ग्रहण करले फिरवाकू हर्षसूं मस्तक नमाय नमस्कार करै तो वो कौडी संपूर्ण उद्यमनमें सिद्धि करै ।। १३ ॥ इत्यपदाः ॥ ८॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरंचितायां वसंतराजभाषा टीकायामपदफलवर्णनं नामपंचदशो वर्गः ॥ १५ ॥ श्रेय इति ॥ या लोकमें मनुष्य मुनिने कयो ऐसो पिपीलिकानको शकुन ता करके शुभ वा अशुभ ये सत्य जानै तैसेही हम सारभूत कहैहैं. पिपीलिकानाम कीडी वा चेट Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy