________________
अष्टपदानां प्रकरणम् । (३९९) पुंसां समारोहति यद्यदंगं शुभार्थिनी मर्कटिका सदव ॥ फलानि तेषामुपभोगभांजि भवंत्यवश्यं सुमनोहराणि ॥७॥ यात्रासु खर्जूरककर्णसूच्योमेन यानं फलदं वदन्ति । छिन्ने त्वभ्यां पथि नैव कार्या कर्योत्सुकेनापि नरेण यात्रा॥ ८॥ सर्पस्य नाभैव भवत्यभीष्टं दुष्टानि गत्यारवचेष्टितानि ॥ गोनाशदर्वीकरराजिलाया जात्यैव सर्वे भयदा भुजंगाः ॥९॥
॥ टीका ॥
च तयोर्लाभ प्राप्तिं शिरसि आरोहणाच्छत्रांदिलाभमेवमभीष्टं करोति ॥ ६॥ पुं. सामिति ॥ शुभार्थिनी मर्कटिका पुंसां यद्यदंग समारोहति तेषामुपभोगभांजि उपभोगं भजते तान्युपभोगभांजि सदैव सर्वदा सुमनोहराणि फलानि भवंति यासकृ. गुज्यते भोग उपभोगोंगनादिक इति ॥ ७ ॥
इत्यष्टपदाः यात्रास्विति ॥ यात्राप्रयाणेषु ॥ खजूरककर्णसूच्योः वामेन यानं फलदं वदंति अमूभ्यां छिन्ने उल्लंपिते पथि कार्योत्सुकेनापि नरेण यात्रा नैव कार्यानैवगमनं कर्त्तव्यमित्यर्थः कर्णसूची कानशिलाई उ इति लोके प्रसिद्धः ॥ ८॥ इत्यनेकपदेषु खर्जुरककर्णसूच्यौ ॥सर्पस्येति ॥ सर्पस्य नामैव अभीष्टं भवति तस्य गत्यारवचेषितानि गतिश्च आरवश्व चेष्टितं चेति द्वंद्वः दुष्टानि भवंति गोनाशदीकरराजिलाद्याः एते
॥ भाषा ॥ तो छत्रादिकनको लाभ और अभीष्ट करै ॥.६ ॥ पुंसामिति ॥ शुभ अर्थके देबेवाली मकडी. पुरुषनके जा जा अंगपै चढे उन उन अंगनके भोगभोग. सदा सर्वदा सन्दरफल अवश्य होय ।। ७ ।।
॥ इत्यष्टपदाः। यात्रास्विति ॥ यात्रामें खान खिजूरो कानशिलाई ये वामभागमें शुभ फलके देबेवारे हैं. जो कार्यकू जातो होय वा पुरुषके ये दोनो मार्गकू उल्लंघन करजाय अर्थात रस्ताकाट जाय तो गमन नहीं करनो ॥८॥
॥इत्यनेकपदेषु खजूरककर्णसूच्यौ ॥ सर्पस्येति ।। सर्पको नाम ही अभीष्ट देवेहै. और सर्पकी गति शब्द चेष्टा ये तीनो १ स्वार्थिकः प्रज्ञाद्यम् ।
-
-
-
Aho ! Shrutgyanam