________________
( ३९८ )
वसंतराजशाकुने पंचदशो वर्गः ।
मार्गाला या रचितोर्णनाभेः सूत्रेण पृष्ठे पुरतोऽथ वासौ ॥ मता प्रयाणे प्रतिषेधयित्री वामोर्णनाभेस्तु गतिः शुभाय ॥ ५ ॥
॥ इत्यूर्णनाभिः ॥
अश्वादिलाभं जघनोरुभागे कंठे च भोज्याभरणादिलाभम् ॥ छत्रादिलाभं शिरास त्वभीष्टमारोहणान्मर्कटिका करोति ॥६॥
॥ टीका ॥
सर्पगच्छन्वामेन निनदंश्च शब्दं कुर्वन्स एकातपत्रं राज्यं ददाति । निवृत्तौ तु प्रत्यागमने तु तदन्यरूपः तद्विपरीतरूपः दक्षिणेन गच्छन्दक्षिणेन शब्दं च कुर्वन्नेकातपत्रं राज्यं ददातीत्यर्थः ॥ ४ ॥
इति शरभः ।
मार्गेति ॥ प्रयाणे गमने ऊर्णनाभेः गुर्जरे कोली आवडो इति प्रसिद्धस्य सूत्रेण पुरतः अग्रतः अथ वा पृष्ठे पृष्ठभागे मार्गार्गला मार्गे अगलाया रचिता असौ प्रयाणप्रतिषेवयित्री प्रतिषेधकारिका मता गच्छतो यात्राकर्तुः वामा ऊर्णनाभे गतिः शुभाय स्यात् ॥ ५ ॥
इत्पूर्णनाभिः ।
अश्वेति ॥ मर्कटिका जघनोरुभागे जघनं च ऊरुश्चेति द्वंद्वः । तयोर्भागे प्रदशे आरोहणादश्वादिलाभं तथाकंठे आरोहणाद्भोज्याभरणादिलाभं भोज्यं च आभरणं ॥ भाषा ॥
बांयोशब्द बोलै तो शरभ एकातपत्र राज्य देवे. निवृत्तिमें अर्थात् प्रवेशमें दक्षिणमाऊं गमन करे और दक्षिणमाऊं शब्द करे तो चक्रवर्ती राज्य देवै ॥ ४ ॥
॥ इति शरभः ॥
मार्गेति ॥ गमनमें ऊर्णनाभि जो मकडी गुर्जर देशमें कोली आवडो कहे हैं वो अपने सूत्रकरके अगाडी वा पिछाडी मार्गमें जाल पूर देतो यात्राकी निषेध कर्त्ता जाननो. गमनकर्त्ता कूं - मकडीकी बांई गति शुभके अर्थ है ॥ ५ ॥
॥ इत्यूर्णनाभिः ॥
जंघा ऊरु इनपे चढजाय तो अश्वादिकनको लाभ करे जौ आभरणादिकनको लाभ करे. जो मकडी मस्तकपै चढजाय
Aho! Shrutgyanam
अश्वादीति ॥ जो मकडी कण्ठपै चढजाय तो भोजन