________________
( ३७६ )
वसंतराजशाकुने - त्रयोदशो वर्गः ।
वाणिज्यविद्याप्तिकृते प्रयातुमेन भौमान्निनदान्करोति ॥ यदि प्रभूतान्भवति प्रभूता फलाभिवृद्धिर्महती च सिद्धिः ॥ १९८ ॥ यदा घरांभोमहसां निनादा यात्रासु वामाः क्रमतो भवति ॥ तदा भवेयुर्वणिजां यथेष्टं स्त्रीरत्नभूधान्यहिरण्यलाभाः ॥ १९९॥ यः पिंगलायाः शकुनेन भावि : विभाव्यकर्तव्यफलं फलज्ञः ॥ यात्रां विचित्रां विदधाति धैर्यान्मनोरथास्तस्य फलंति सर्वे ॥ २०० ॥
इति वसंतराजशाकुने पिंगलारुते यात्राप्रकरण मेकादशम् ॥ ११ ॥ ब्रूमः प्रकरणान्यस्मिन्वृत्तानां गणनां तथा ॥ आद्येऽधिवासनज्ञाने वृत्तद्वाविंशतिर्मता ॥ १ ॥
॥ टीका ॥
भयार्थक्षयजीवनाशान्दिशति ॥ १९७ ॥ वाणिज्येति ॥ वाणिज्यविद्याप्तिकृते प्रयातुः यदि वामेन भौमान्प्रभूतान्निनदान्करोति तदा प्रभूता फलाभिवृद्धिर्महती च सिद्धिर्भवति ॥ १९८ ॥ यदेति । यदा धरांभोमहसां निनादाः वामाः क्रमतो भवति तदा वणिजां यथेष्टं स्त्रीरत्नभूधान्यहिरण्यलाभाः भवेयुः ॥ १९९ ॥ य इति ॥ यः पिंगलायाः शकुनेन भावि कर्तव्यफलं विभाव्य यात्रां विचित्रां धैर्याद्विदधाति तस्य सर्वमनोरथाः फलंति ॥ २०० ॥
इति वसंतराजटीकायां पिंगलारुते यात्राप्रकरण मेकादशम् ॥ ११ ॥ म इति ॥ अस्मिन्प्रकरणानि तथा वृत्तानां गणनां ब्रूमः आद्येऽधिवास
॥ भाषा ॥
महान् भय और अर्थको क्षय जीवको नाश ये देवे ॥ १९७ ॥ वाणिज्येति ॥ जो पिंगल वाणिज्य विद्याप्राप्ति इनके अर्थ गमन करै वा पुरुषकूं वामभागमें बहुतसे भौमशब्द करे तो बहुत फलकी वृद्धि और महत् सिद्धि होय ॥ १९८ ॥ यदेति || जो पिंगलके पृथ्वी, जल, तेज इनके शब्द यात्रानमें क्रमकरके वाम होय तो वणियानकूं यथेष्ट स्त्रीरत्न, पृथ्वी, धान्य, सुवर्ण इनको लाभ होय ॥ १९९ ॥ यः इति ॥ जो पुरुष पिंगला के शकुनकर होनहारं करवेके योग्य फल ताय विचारकर के चित्रविचित्र यात्रा धैर्य तासूं करै तो वा पुरुष संपूर्ण मनोरथ फले ॥ २०० ॥
इति वसंतराजभाषाटीकायां यात्राप्रकरणमेकादशम् ॥ ११ ॥ म इति ॥ या तेत्रे वर्गमें जे प्रकरण और श्लोक इनकी संख्या हम कहें हैं. पहेलो
Aho! Shrutgyanam