________________
पिंगलारुते यात्राप्रकरणम् । (३७५) प्राग्वामतो दक्षिणतस्ततश्च करोति शब्दं यदि पिंगनेत्रः॥ आदौ तदा स्यानियतं समृद्धिः स्युश्चोत्तरं संगरमृत्युभंगाः॥ ॥१९॥ वामे ततो दक्षिणतः खगस्य भौमो भवेच्चेन्निनदस्तदानीम् ।। फलोच्छ्रितं स्यात्परदेशयानं युद्धे नियुद्धेऽपि । जयस्त्ववश्यम् ॥ १९५ ॥ वामेऽग्रतो वा चलतोऽस्य तीर्थ शांतोपविष्टोऽवनिनीरशब्दौ ॥ करोति सिद्ध्यागमने विधातुमवामतोऽसिद्धिरनागमश्च ॥१९६॥ दीप्तेऽथ वा दक्षिणतो विदध्यात्पिगो खं मारुतमांबरं वा ॥ यदा तदानी दिशति प्रयातुर्महाभयार्थक्षयजीवनाशान् ॥ १९७॥
॥ टीका ॥ प्रागिति ॥ यदि पिंगनेत्रः प्राक्प्रथमं वामतो दक्षिणतश्च शब्दं करोति तदा आदौ नियतं समद्धिः स्यादुत्तरं संगरमत्युभंगाः स्युः ॥ १९४ ॥ वाम इति ॥ यदि वामे ततो दक्षिणतः भौमो निनदश्चेत्स्यात्तदा परदेशयानं फलोच्छ्रितं स्यात् । युद्धे नियुद्धेपि अवश्यं जयः स्यात् ॥ १९५ ॥ वामे इति ॥ तीर्थ चलतोऽस्य गच्छतः वामेऽग्रतो वा शांतोपविष्टःअवनिनारशब्दौ सिद्ध्यागमने सिद्धिश्च आगमनं च ते विधातुं करोति । अवामतोऽसिद्धिः अनागमश्च भवति ॥१९६॥ दीप्त इति ॥ यदा दीप्ते अथ वा दक्षिणतः पिंगः मारुतमांबरं वा पिंगो रवं विदध्यात्तदानी प्रयातुर्महा
॥ भाषा॥
पुरुप सेवा चाकरी के लियेजाय वाळू वामभागमें वा अगाडी पिंगल भौम आप्य शब्द करे तो मालिकको अनुग्रह और महान् प्राप्ति होय ॥ १९३ ॥ प्रागिति ॥' जो पिंगल प्रथम वामभागमें शब्द करै ता पीछे दक्षिणभागमें शब्द करे तो पहले समृद्धि कर पीछे संग्राम मृत्यु भंग ये करें ॥ १९४ ॥ वाम इति ॥ पिंगलको प्रथम वामभागमें फिर दक्षिणभागमें पृथ्वीते हुयो शब्द होय तो उच्चफल जामें मिले ऐसो परदेश गमन होय. और युद्धमें भुजायुद्धमें अवश्य जय होय ॥ १९५ ॥ वाम इति ॥ तीर्थकुं गमन करे ताके वामभागमें वा अगाडी शांत दिशामें बैठो पिंगल पृथ्वी जल ये दो शब्द करे तो सिद्धि और आगमन करे. और दक्षिणभागमें होय तो असिद्धि और अनागमन होय ॥ १९६ ॥ दीप्त इति ॥ जो पिंगल दीप्तदिशामें वा दक्षिणमें मारुत शब्द अथवा अंबर शब्द करै तो गमनकर्ता पुरुषकू
Aho! Shrutgyanam