________________
( ३५४ ) वसंतरानशाकुने-त्रयोदशो वर्गः। कृत्वाविहंगःशुभदान्निनादास्ततोऽशुभौ चेद्विदधाति नादौ ।। सिद्धिं तदा गच्छति कार्यमादौ भवेद्रुतं तस्यततः प्रणाशः॥ ॥११४॥ शब्दावशस्तौ प्रथमं करोति ततः प्रशस्तान्विदधाति नादान ॥ यः पिंगलोऽसौ विनिहत्य कार्य समीहितादप्यधिकं विधत्ते ॥ ११५ ॥ सर्वै वैः पार्थिवपूर्वकैः स्यात्फलं प्रशस्तं ननु तेन होनैः॥ पंचापि शब्दाः क्रमतो यदि स्युर्लाभोऽधिकोऽर्थस्य भवत्यभीष्टात् ॥११६॥ पार्थिववारुणतैजसशब्दाःस्युर्यदिःतत्फलमस्ति समस्तम् ॥पार्थिवतोयजतैजसनादाः सिद्धिमुपैति फलं तदभीष्टम् ॥ ११७॥
॥ टीका ॥ तरालदिक्चक्रवालं राज्यं ददाति॥११३॥कृत्वेति॥विहंगः शुभदान्निनादान्कृत्वा ततोऽशुभौ नादौ चेद्विदधाति तदादौ कार्यसिद्धिं गच्छति ततो द्रुतं तस्य प्रणाशः स्यात् ॥११४॥शब्दाविति॥अशस्तौशब्दौ प्रथमं करोति ततः प्रशस्तानादान्विद. धाति असो कार्य विनिहत्य अधिकमपि समीहिताद्विधत्ते॥११५॥सर्वैरिति ॥पार्थिवपूर्वकैः सर्वैः रवैः प्रशस्त फलं स्यात् ननु तेन पार्थिवेन हीनः यदिकमतः पंचापि शब्दारस्युःतदाऽभीष्टादिच्छाविषयीकृतादादधिकस्य लाभः स्यात्॥११६॥पार्थिवेतिायःपिंगला यदि पार्थिववारुणतैजसशब्दाः स्युः तान्यदि उच्चरति तदासमस्तं फलं भवति यदि पार्थिवस्तोयजस्तैजसानादः स्यात्तदाभीष्टं फलं सिद्धिमुपैति११७॥
॥ भाषा॥
के समूह जामें भरो हुयो ऐसो दिग्मंडल जामें ऐसो राज्य देवे ॥ ११३ ॥ कृत्वेति ॥ जो पिंगल शुभके देबेवारे शब्द करके फिर अशुभशब्द करै तो प्रथम कार्यकी सिद्धि करै. ता पीछे वा कार्यको शीघ्रही नाश करै ॥ ११४ ॥ शब्दादिति ॥ प्रयम तो अशस्त नाद करे ता पीछे प्रशस्त नाद करे तो पिंगल पहले कार्यकू बिगाडकरके पीछे वांछितसूभी अधिक कार्य करे ॥ ११५ ॥ सर्वैरिति ॥ पार्थिवकू आदिले सर्व शब्दनकरके फल प्रशस्त होय पीछे पार्थिवशब्दविना क्रमपूर्वक पांचो शब्द हो तो अभीष्टसंभी अधिक अधिक अर्यको लाभ होय ॥ ११६ ॥ पार्थिवेति ॥ जो पिंगलकं पार्थिव, वारुण, तैजस शब्द होय तो समस्त फल होय और पार्थिव, जल, तैजस, ये नाद होंय तो भी अभीष्ट फल
Aho! Shrutgyanam