SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ( ३३२) वसंतराजशाकुने-त्रयोदशो वर्गः। निस्वनः कुगितिमातृकमात्रोयश्चकुक्कितिसतूभयमात्रायः कुकुकिति स च त्रिलघुः स्यान्मात्रिकैर्गुजगुजति चतुर्भिः॥२९ यः स्वरो भवति पंचकुकारस्तस्य पंचलघुतांकथयति ॥ईहशानि खलु पिंगविहंगः पंचतैजसरुतानि करोति ॥३०॥ मात्रिकंचिजिति निस्वनमाहुश्चीजितिध्वनिमिहोभयमात्रम्॥ चीचुहीत्यथ लघुत्रययुक्तं चीद्वयं पुनरदीर्घचतुष्कम् ॥३१॥ चीकुचीगिति तथेह निनादं पंचमात्रमृषयो निगदंति॥ मारु.. तानि विरुतानि विहंगःपिंगलो जगति जल्पति पंच ॥३२॥ ॥ टीका॥ निस्वन इति ॥कुगितिस्वरः मातृकमात्रः स्यात् यश्च कुकु इति स उभयमात्रः। यः कुकुकु इति स त्रिलघुः स्यात् चतुर्भिमात्रिकैः गुजगुज इति शब्दः स्यात् ॥ २९॥ य इति॥यःपंचकुकारः कुकुकुकुकु इत्यनुरूपस्तस्य पंचलघुतां कथयतिखलु निश्चयेन पिंगलपक्षी ईदृशानि तैजसरुतानि करोति संग्रहश्च कुग् १ कुकु २ कुकुकु ३ गुजुगुजु ४ कुकुकुकुक ५ इति तैजसः॥३०॥ मात्रिकमिति ॥ चिच् इति मात्रिकं निस्वनमाहुः चीचइति ध्वनिरुभयमात्रमाहुः चीचुचिचुचि इति वा लघुत्रयसंयुक्तं स्यात् चीद्वयं पुनःअदीर्घचतुष्कं चतुर्मात्रिकमित्यर्थः॥ ३१ ॥ चीक्किति॥चीकु चीकु इति निनादं ऋषयः पंचमात्रं वदंति निगदंतिाएवं पिंगलःमारुतानि पंचजगति लोके जल्पति।सं ॥ भाषा॥ किचि ४ किचिकिचिचि ५ ये आप्यस्वर हैं ॥ २८ ॥ निस्वन इति ॥ कुग् ये एकमात्र स्वर है. और कुकु ये दोय मात्रस्वर है. कुकुकु ये तीनलघु हैं. और गुजगुज ये शब्द चारमात्राको है ॥ २९ ॥ य इति ॥ ये पांच कुकारको स्वर है कुंकुकुकुकु याकी पंच लघुसंज्ञा कहेहैं. निश्चयकर पिंगलपक्षी या प्रकार तैजस शब्दकरै है ये इनको संग्रह है कुग १ कुकु २ कुकुकु ३ गुजगुज ४ कुकुकुकुकु ५ ये तैजस शब्द हैं ॥ ३० ॥ मात्रिकामति ॥ चिच ये एकमात्रा शब्द हैं. और चीच ये शब्द दोयमात्रा जामें ऐसोहै चीचु वा चिचुचि ये लघुत्रय शब्द है. चिचिचिचि ये चार मात्राको स्वरहै ।। ३१ ॥ चीकिति ॥ चीकु चीग ये पांच मात्राको शब्द हैं. पिंगलपक्षी या प्रकारके पांच मारुतशब्द कहैहै. इनको संग्रह कहैहैं. चिच १ चीचू २ चीचु ३ वा चिचिचि ३ चिचिचिचि ४ चीकु चीग् ५ ये पांच मारुत शब्द Aho! Shrutgyanam .
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy