________________
►
पिंगलारुते स्वरमात्राप्रकरणम् ।
( ३३१ )
यः स्वरश्चिलिचिलीत्यनुकारी पंचमात्रमिह तं कथयति ॥ एककालमिहपिंगलपक्षी पंचधोच्चरति पार्थिवनादान् ॥ २६ ॥ स्यात्स्वरः किंजितिमात्रयैकया यः किचीति स पुनर्द्विमात्रिकः ॥ स्यात्रिभिश्च किचिचीतिमात्रिकैरारवः किचिकिचिश्चतुर्लघुः ॥ ॥ २७ ॥ निस्वनः किचिकिचीत्यनुरूपः पंचमात्र उदितोमतिमद्भिः ॥ पिंगलः खगवरो जलसंज्ञानीदृशान्वदति पंच निनादान् ॥ २८ ॥
॥ टीका ॥
शब्दः एकमात्रः स्वरः उदितः कथितः । यस्तु चिलि इति शब्दः स द्विमात्रः । यश्च चिलिलि इति शब्दः स त्रिमात्रः । तथा चतुर्भिर्मात्रिकैः चिलिचिलि इति शब्दः स्यात् ॥ २५ ॥ य इति । यः स्वरश्चिलिचिलीत्यनुकारी स्यात् तमिह पंचमात्रं कथयति एवममुना प्रकारेण पिंगलपक्षी पंचधा पार्थिवान्नादानुच्चरति इति पार्थिवः स्वरः ॥ २६ ॥ स्यात्स्वर इति ॥ तत्संग्रहश्च चिल १ चिलि २ चिलिलि ३ चिलिचिलि ४ चिलिचिलिलि ५ स्यादिति मात्रैक्या किच् इति स्वरः स्यात् यः किचि इति स द्विमात्रिकः स्यात् किचिचि इति तिसृभिर्मात्राभिः स्यात् किंचिकिचि चतुर्लघुः स्यात् ॥ २७ ॥ निस्वन इति । किचिकिचिचि इत्यनुरूपः मतिमद्भिः पंचमात्र उदितः खगवरः पिंगलः ईदृशान् जलसंज्ञान पंच निनादान् वदति तत्संग्रहश्च विच १ किचि २ किचिचि ३ किचिकिचि ४ किचिकिचिचि ५ इत्याप्यः ॥ २८ ॥
N भाषा ॥
स्वर को है. और चिलि ये दो मात्राको स्वर है. और चिलिलि ये तीनमात्राको स्वर है.' और चिलिचिलि ये चार मात्राको स्वरहै ॥ २५ ॥ य इति ॥ चिलिचिलिलि ये पांचमात्रा के . स्वरहै. या प्रकार पिंगलपक्षी. पांचप्रकारके पार्थिवनाद उच्चारण करे है. इनको संग्रह कहे है चिल १ चिलि २ चिलिलि ३ चिलिचिलि ४ चिलिचिलिलि ५ ये पार्थिवस्वर हैं ॥ २६ ॥ स्यादिति ॥ किच ये एकमात्र स्वर है. और किचि ये दोयमात्राको स्वर है. किचिचि ये तीनमात्रा जामें ऐसो स्वर है. किचि किचि ये चारमात्रास्वर है यामें चारलघु हैं ॥२७॥ निःस्वन इति ॥ किचिकिचिचि याकी पांच मात्रा हैं. पक्षीनमें श्रेष्ठ पिंगल ऐसे ऐसे जलसंज्ञक पांचशब्द उच्चारण करे है ये इनको संग्रह ॥ किच १ किचि २ किचिचि ३ किचि -
Aho! Shrutgyanam