________________
(३२८)
वसंतराजशाकुने-त्रयोदशो वर्गः।
॥ टीका ॥
नैऋत्यदिशि लाभः पश्चिमादशि चिंतितकार्यसिद्धिः वायव्यदिशि धनलाभः उत्तरस्यां हानिः ऐशान्यां भयं पूर्वस्यां चिंता आमेय्यां कलिरेवमन्यत्रापि ज्ञेयम् । रम्यंस्थानं शुभं वटः पिप्पल आम्रः जंबूः सुस्थलवृक्षःमहान्वृक्षः अत्यंतोच्चवृक्षश्च तालस्तमालः खजूरीत्यादि स्थलं शति तथा शुष्कवृक्षपीडितोत्पाटितज्वलितरक्षाखर्परास्थिकंकटगृहभित्तिदुर्गभित्तिवृक्षकटुकंटकवृक्षोद्धतदेशदेवालयानि दीप्तसंज्ञानिादक्षिणचेष्टाः उभौ पक्षौ प्रसार्य मस्तकोपरि स्थापनम् । अंगमर्दनं दक्षिणविभागदर्शित्वं निर्वातस्थलेषु निश्चिततया शुभचेष्टाकारित्वं परस्परं कंडूयनमैथुनानि वा द्रष्टुः सम्मुखदर्शित्वं संनिहितसम्मुखागमने च दक्षिणांगकंडूयनमुन्मीलितनयनत्वं पक्षो. दरकंठनेत्रचंचुनासिकाशिरसो दक्षिणभागे कंडूयनकारित्वं शुभं यावत्यो वामचेष्टा. स्तावत्योऽशुभाः । तथा पलायनं मौनकर्तृत्वं गृहीतभक्ष्यत्यागः अन्यपक्षिमुखे भ. क्ष्यार्पणं नेत्रयोर्मीलनं द्रष्टुः पराड्मुखगामित्वम् अन्यपक्षिभिः सह युद्धकारित्वं विणमूत्रकारित्वमधोदर्शित्वमित्यादि दीप्तम्। अथैषां फलानि । दीप्तस्वरेण कलिः दीप्तगत्या गमनेन उद्वेगः दीप्तदिशा कष्टं दीप्तस्थानेन स्थानभ्रंशः दीप्तचेष्टया विग्रहः'
॥ भाषा ॥
लोहिता, दक्षिणा प्रज्वलिता ॥ अथ तीसरे प्रहरमें ॥ पश्चिमा कमिता, वायवी वारुणी, उत्तरा सौभागिनी, ईशानी सगुणा, पूर्वा धगिता, आग्नेये।धूमिता, दक्षिणा लोहिता, नैर्ऋति प्रज्वलिता ॥ अथ चौथे प्रहरमें ॥ वायव्या कर्दमिता, उत्तरा वारुणी, ईशानी सौभागिनी, पूर्वा सगुणा, आग्नेयी धगिता, दक्षिणा, धूमिता, नैति लोहिता, पश्चिमा प्रज्वलिता ॥ अथ पंचमप्रहरमें ॥ उत्तरा कर्दमिता, ईशानी वारुणी, पूर्वा सौभागिनी, आग्नेयी सगुणा, दक्षिणा धगिता, नैति धमिता, पश्चिमा लोहिता, वायव्या प्रज्वलिता ॥ छठे प्रहरमें ॥ ईशानी कर्द. मिता, पूर्वा वारुणी, आग्नेयी सौभागिनी, दक्षिणा सगुणा, नेति धगिता, पश्चिमा धूमिता, वायव्या लोहिता, उत्तरा प्रज्वलिता ॥ सातमें प्रहरमें ।। पूर्वा कर्दमिता, आग्नेयी वारुणी, दक्षिणा सौभागिनी, नैऋति सगुणा, पश्चिमा धगिता, वायव्या धूमिता, उत्तरा लोहिता, ईशानी प्रज्वलिता आठमें प्रहर में ॥ आग्नेयी कर्दमिता दक्षिणा वारुणी, नैर्ऋति सौभागिनी, पश्चिमा सगुणा, वायव्या धगिता, उत्तरा धूमिता, ईशानी लोहिता, पूर्वा प्रज्वलिता ।।
॥ इति शांतदीप्तदिक्प्रकरणम् ॥ अब इनदिशानके गुण कहैं हैं ॥ पहले प्रहरमें दक्षिण दिशामें संतोष होय. नैर्ऋत्य
Aho! Shrutgyanam