________________
पिंगलारुतेऽधिवासनप्रकरणम् ।
( ३२३ )
क्रमेण काष्टा दशस्वीह निवेशनीया दशलोकपालाः ॥ इंद्रा निकालात्रपपाशिवायुयक्षेश्वरा ऊर्द्धमजोऽच्युतोऽधः ॥ ॥ १० ॥ नमोयुतैः सप्रणवैश्च सर्वैः स्वनाममंत्रः क्रमतोऽर्चनीयाः॥अर्ध्यासनालेपनपुष्पधूपनैवेद्यदीपाक्षतदक्षिणाभिः ११ अथ मंत्रः ॥ ॐ वृक्षस्थानाय नमः। इत्यासनमन्त्रः । ॐ ह्रीं श्री के चामुंडे हुं नमोऽस्मिन्वृक्ष अवतर अवतर स्वाहा॥अनेमंत्रेण चंडीं वृक्षेऽवतारयेत् । ॐ पिंगले मेखले रेवति
॥ टीका ॥
ऊर्द्धास्यमूर्द्धमुखं पिंगयुगं पक्षिमिथुनं मृदादिना प्रकल्प्य सरोजे निवेशयेत् । तथा वक्ष्यमाणध्यानाकृतिं पिष्टमृदादिसृष्टां चंडीमपि निवेशयेदित्यर्थः ॥ ९ ॥ क्रमेति ॥ क्रमेण दश काष्ठास इंद्रा निकालासपपाशिवायुयक्षेश्वराभिधाना लोकपालाः तत्र निवेशनीयाः । तत्र इंद्रः प्रसिद्धः अभिर्वैश्वानरः कालो यमः अस्रपोराक्षसः पाशी वरुणः वायुः समीरणः यक्षः कुबेरः ईश्वरो भगवान् तथा ऊर्द्धमजः ब्रह्मा अधः अच्युतश्च निवेशनीयः ॥ १० ॥ नम इति ॥ पूर्वमेव व्याख्यातत्वादुपेक्षितम् । अथ मंत्रः । ॐ वृक्षस्थानाय नमः इत्यासनमंत्रेणासनाभिमंत्रणम् । ॐ
श्री चामुंडे नमोऽस्मिन्वृक्षेऽवतर अवतर स्वाहा । अनेन मंत्रेण चंडी वृक्षेऽवतारयेत्। ॐ पिंगले मेखले रेवति रात्रिचारिणि ब्रह्मपुत्रि सत्यमेतद् ब्रूहि मे स्वाहा । इत्याह्वानमन्त्रः । अनेन मन्त्रेण पक्षिण आह्वानम् । ॐ ह्रीं श्रीं हूं चिलिचिलि वौषट् । इति पूजाजाप्यहोममन्त्रः । ॐ सिद्धिचामुण्डे कृष्णपिंगले स्वाहा । नमो भगवति कालरात्रि मन्त्रमूर्तिमहेश्वरि चामुडे प्रजापालिनि योगेश्वरेि आगच्छागच्छ एह्येहि तिष्ठतिष्ठ । ॐ ह्रीं चिलिचिलि शब्दाय स्वाहेत्यधिवासनमंत्रः ॥ ११ ॥ ॥ भाषा ॥
1
ऐसो एक पगलको जोडा बनाय वा कमलमें बैठाय दे और अगाडी व्यानकी आकृति कहेंगे वैसी चनकी वा मृत्तिकादिककी बनी हुईं चण्डीकूं भी स्थापन करे ॥ ९ ॥ क्रमेणेति ॥ कमकरके दशों दिशा में इंद्र, अग्नि, यम. राक्षस, वरुण, वायु, कुबेर, रुद्र ऊपर ब्रह्माजी नीचे अच्युत ये दशलोकपाल देवता स्थापन करे ॥ १० ॥ नम इति ॥ ॐ इंद्राय नमः बा रीतसूं नाम मन्त्रनकर क्रमसूं अर्घ्य, आसन, चन्दन, पुष्पाक्षत, धूप, दीप, नैवेद्य, दक्षिणानकरके पूजन करै ॥ ११ ॥ ये आसनमंत्रकूं आदिले अधिवासन तांईके मंत्र मूलमें हैं यहां ठीकामें नहीं लिखै मूलमेसूं जान लेनो. ॥
Aho! Shrutgyanam