________________
(३२०) वसंतराजशाकुने त्रयोदशो वर्गः । यदा दिनसंग्रहलनशुद्धिस्ताराबलं चंद्रमसो बलं च ॥ पुंसा तदाभीप्सितकार्यसिद्ध्यै पिंगेक्षणायाः शकुनं निरीक्ष्यम् ॥ क्षीणचंद्रतिथिदुःसहानिलं दूषितं धरणिकंपनादिना ॥ सर्ववज्जलदसंकुलांबरं वर्जयेच्छकुनदर्शने दिनम् ॥५॥क्षीरिणं सफलपुष्पपल्लवं सर्वदोषरहितं सुभूमिजम् ॥ पिंगलायुगलनिश्चिताश्रयं शस्तमाहुरधिवासने द्रुमम् ॥ ६॥
॥ टीका ॥
पूर्वप्रतिपादित एवाधिकारीज्ञेयः॥३॥ यदेति क्षीणेति॥पूर्व व्याख्यातम् ॥ ४ ॥५॥ क्षीरिणमिति ॥ एतादृशं द्रुममधिवासने शस्तमाहुः । कीदृशं क्षीरिणं: क्षारयुक्तं सफलपुष्पपल्लवमिति फलं प्रतीतं पुष्पं कुसुमं पल्लवाः नवीनपत्राणि तैयुतं सर्वदो. परहितमिति सकलदोषनिर्मुक्तं सुभूमिजमिति शुद्धभूमौ समुत्पन्नं पिंगलायुगलनिश्चिताश्रयमिति पिंगलायुगलस्य निश्चितः आश्रयो यस्मिंस्तथा तत्रायं विशेषः।प्रथम जलादिना क्षेत्रप्रसेचनं पश्चादृक्षपक्षिणां ज्ञानं कर्तव्यं तत्र गोस्थानं गजस्थानमुष्टसमूहस्थलं मनुष्यकोलाहलयुतंबहिर्भूमिस्थलमास्थसमूहाकुलं श्मशानमेतानि स्थानानि वर्जनीयानि तथा वृक्षं परितः कंटकाकुलं शुष्कज्वलितभंगांश्च तथा उद्वसं देवगृहजीर्णगृहपतितदुभित्तयश्च ग्रामस्ववृक्षः एतत्स्थलस्थितपिंगलापि त्याज्या।जीर्णशल्योपगतत्रोटितज्वलितवायुपतितोत्पाटितखंडितविनिता वृक्षास्त्याज्याः तथा वृक्षवेष्टितो वल्लीवेष्टितश्च त्याज्यातथा यस्योपरि शकुनिकोलूकश्येनदुष्टपक्षिणां निवासः
॥ भाषा ॥ ॥ यदेति ॥ जब दिननक्षत्र ग्रहलग्नशुद्धि ताराबल चंद्रमाको बल ये पुरुषके अनुकूल होंय तब वांछित कार्यकी सिद्धिके लिये पिंगलको मुहूर्त देखनो योग्यहै ॥ ४ ॥ ॥क्षीणचंद्रोति ॥ जा दिन क्षीणचंद्र होय पवन जामें दुःसह चल रह्यो होय भूकंपनादिक करके दूषित होय मेघनकरके व्याप्त आकाश होय, ऐसो दिनशकुन देखवेमें वार्जित है ॥ ५ ॥ क्षीरिणमिति ॥ जामें दूधनिकलतो होय, फल, पुष्प, पल्लव, नवीनपत्र इनकरके युक्त होय, सर्वदोष रहित होय, शुद्धभूमिमें उत्पन्न हुवो होय और पिंगलाको युगल नाम जोडा जामें रहतो होय ऐसो वृक्ष अधिवासनमें लीनो है तामें विशेषकरके वृक्षकी परीक्षा और पक्षीकी परीक्षा कहैहैं ॥ प्रथम तो जलादिक करके क्षेत्रकू सींचलै पीछे वृक्ष और पक्षीनको ज्ञानकरनो योग्य है. जहां गोस्थान होय, गजस्थान, ऊंटनके
Aho! Shrutgyanam