________________
पिंगलास्तेऽधिवासनप्रकरणम् । (३१९) तत्र तावदधिवासने विधिः कथ्यते यदधिवासने कृते।तोषमेति शकुनाधिदेवता तेन सा भवति सत्यवादिनी ॥२॥ विमर्शकः शाकुनशास्त्रदक्षः सदा विशुद्धः सतताभियुक्तः॥ यथार्थवादी शुचिरिगितज्ञो भवेदिहाचार्यपदाधिकारी ॥३॥
॥ टीका ।।
स्तानि यो निशाचरः पत्ररथः पक्षी पृथिव्यां पिंगल इति प्रसिद्धाभिधानो वर्तते ॥ ॥ १॥ पूर्व कपिलमुनिना चंडिका आराधिता सा ज्ञानं कथितवती तेन तत् ज्ञानं कलियुगे कदाचिदसत्यं न भवति । तत्र प्रथममधिवासनप्रकरणं द्वितीयं शांतदीसाख्यं तृतीयं स्वरमात्रज्ञानं चतुर्थ स्वरग्रहाख्यं पंचमं शत्रुमित्रोदासीनताभिधं षष्ठं धेनुगर्भबंधाख्यं सप्तमं केवलं स्वरभावाख्यमष्टमं दिसंयोगाख्यं नवमं त्रिसंयोगाख्यं दशमं चतुःसंयोगाख्यमेकादशं संकीर्णप्रकरणं द्वादशं चेष्टाज्ञानं त्रयोदशं यात्राप्रकरणम् । एवं त्रयोदश प्रकरणानि भवति तत्रायं प्रकरणं प्रतिपादयन्नाह तत्रेति ॥ तत्र तस्मिन्पिगलाप्रकरणे तावदादौ अधिवासने शकुननिमंत्रणे विधिः कथ्यते प्रतिपाद्यते । यदधिवासने कृते शकुनाधिदेवता शकुनाधिष्ठात्री मुरी तोषमेति । सा सुरी तेन तोषेण हेतुना सत्यवादिनी स्यात्॥२॥विमर्शक इति ॥ अत्रापि
॥ भाषा॥
निरूपण करहै ॥ १ ॥ पहले कपिल मुनिने चंडिकाको आराधनकियो तब वो चंडिकाज्ञान कहतीहुई ताकरके वो ज्ञान कलियुगमें कदाचित् असत्य नहीं है तामें पहलो अधिवासनप्रकरण १. दूसरो शांतदप्ति नाम २. तीसरो स्वरमात्रज्ञान ३. चौथो स्वर ग्रहनाम ४. पांचमो शत्रुमित्रमें उदासनिता ५. छठो धेनुगर्भबंधनाम ६. सातमो केवल स्वरभावनाम ७. आठमो द्विसंयोग नाम ८. नौमो त्रिसंयोगनाम ९. दशमो चतुःसयोग नाम १०. ग्यारमो संकीर्णप्रकरण ११. बारमो चेष्टा ज्ञान १२. तेरमो यात्रा प्रकरण १३. याप्रकार त्रयोदश प्रकरणहैं। तिनमेंसू प्रथम अधिवासन प्रकरण कहैहैं ॥ तत्रेति ॥ पिंगलाके प्रकरणमें जो प्रथम अधिवासन तामें शकुननिमंत्रणकी विधि कहैहैं अधिवासन करेसं शकुनकी
अधिष्ठातृदेवी प्रसन्न होय है वो प्रसन्न हुयेसू सत्यवादिन होयहै ॥ २ ॥ विमर्शक इति॥ विचारको करवे वालो होय, शकुनशास्त्रमें चतुर होय, सदा शुद्ध रहतो होय, योग्य होय, सत्यचादी होय, सब चेष्टानकू जानतो होय ऐसो शकुनको देखवेवारो अधिकारी होय ॥ ३ ॥
Aho ! Shrutgyanam