________________
काकरुते प्रकरणानुक्रमः। (३१७) पिण्डं न गृण्हात्यथवा न भुंक्ते चंचूनखैर्विक्षिपति क्षितौ यः॥ कार्येषु सर्वेषु न स प्रशस्तो ब्रवीति घोरं समरं च पुंसाम्१८२ इंति वसंतराजशाकुने काकरुतेपिंडाष्टकप्रकरणं संपूर्णम्॥९॥ आये पंचशता द्वाभ्यां वृत्तौर्दिक्चक्रमारितम् ॥ काकालयपरीक्षा च द्वितीये दशभिस्त्रिभिः॥ १ ॥ वृत्तस्त्रिभिस्तृतीये च काकांडकपरीक्षणम् ॥ द्विचत्वारिंशता वृत्तर्यात्रा तुर्ये प्रकीर्तिता ॥ २ ॥ वृत्तानि विंशतिस्त्रीणि स्थानस्थाख्ये च पंचमे ॥ स्वरप्रकरणं षष्ठं वृत्तै दशभिस्ततः ॥३॥
॥ टीका॥ स्यात् ॥ १८१॥ पिंडमिति ॥ यः काकः पिंडं न गृहाति अथवा न भुंक्त उत च क्षितौ चंच्वा नखैश्च इतस्ततो विक्षिपति स सर्वेषु कार्येषु नं प्रशस्तः। च पुनःपुंसां घोरं समरं ब्रवीति ॥ १८२ ॥ __ इति शजयकरमोचनादिसुकृतकारिमहोपाध्याय श्रीभानुचंद्रगणिभिर्विरचिता यो वसंतराजटीकायां काकरुते पिंडाष्टकप्रकरणं नवमम् ॥ ९ ॥
आद्य इति ॥ आये पंचशता द्वाभ्यामधिकेन वृत्तैः दिक्चक्रमीरितं द्वितीये दशभिस्त्रिभित्रशच्छ्लोकै काकालयपरीक्षा उक्ता ॥ १ ॥ वृत्तैरिति ॥ तृतीये विभिवृत्तः काकांडविचारणं तुर्ये द्विचत्वारिंशता वृत्तैर्यात्रा प्रकीर्तिता कथिता॥२॥ वृत्तानीति ॥ स्थानस्थाख्ये च पंचमे विंशतिस्त्रीणि वृत्तानि स्युः ततो वृत्तदि
॥ भाषा॥
तो संताप, शोक होय. और यात्रा फलकी देवेवारी नहीं होय ॥ १८१ ॥ पिंडमिति ॥ जो काक पिंडकू ग्रहण नहीं करें भक्षणभी नहीं करै और चोंच नखनकरके पृथ्वीमें विखेर देवै तो वो उत्तम नहीं जाननो. पुरुषनको घोर संग्राम करावे ये जाननो. ॥ १८२॥
इति श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराज
भाषाटीकायां काकरुते पिंडाष्टकप्रकरणं नवमम् ॥९॥ - आद्य इति ॥ प्रथमप्रकरणमें बामनश्लोकनकरके दिक्चक्र कह्योहै, द्वितीयमें तेरह श्लोकन करके काकालयकी परीक्षा कहीहै ॥ १ ॥ वृत्तैरिति ॥ तृतीयमें तनिश्लोकनकरके काकांडकी परीक्षा कहीहै. चौथेमें बैंचालीस श्लोकनकरके यात्रा कही है ॥ २ ॥ वृत्तानीति ॥ पंचममें तेईस श्लोकनकर स्थानस्थित कहेहैं छठेमें द्वादशश्लोकनकरके स्वर
Aho ! Shrutgyanam.