________________
( २९६) वसंतराजशाकुने-द्वादशो वर्गः। दिग्यामचक्रेऽपि शुभाशुभानि फलानि यानि प्रतिपादितानि॥ प्रतिष्ठमानस्य तथाविधानि भवंति तानीह वदंति संतः॥११०॥
इति काकरुते यात्राप्रकरणम् ॥४॥ स्थानस्थितानां कथयति काकाश्चेष्टाविशेषेण शुभाशुभानि॥ प्रचोदिताः प्राक्तनकर्मभिर्ये तल्लक्षणाय क्रियतेऽत्र यत्नः ॥ ॥११॥ निष्कारणं संमिलिता रुवन्तो ग्रामात्रनाशाय भवंति काकाः ॥रोधं च चक्राकृतयो वदन्ति सव्यापसव्यभ्रमणाद्भयं च ॥ ११२॥
॥ टीका ॥
दिग्यामेति ॥ दिग्यामे चक्रे तु यानि शुभाशुभानि फलानि प्रतिपादितानि तानि इह एतच्छास्त्रे प्रतिष्ठमानस्य विश्वासकर्तुः तथाविधान्येव भवंतीति संतः वदंतीति तात्पर्यार्थः ॥ ११०॥
इति वसंतराजटीकायां काकरुते यात्राप्रकरणम् ॥ ४॥ स्थानति ॥ ये काकाः प्राक्तनकर्मभिः प्रचोदिताः संतः चेष्टाविशेषेण स्थानस्थितानां ग्रामाघेकस्थानस्थितानां बहुजनानां शुभाशुभानि कथयति तल्लक्षणाय तज्ज्ञानाय अत्र यत्नः क्रियते ॥ १११ ॥ निष्कारणमिति ॥ निष्कारणं कारणव्यतिरेकेण मिलिता रुवंतः काकाः ग्रामाननाशाय भवंति चक्राकृतयो रोधं वदंति
॥ भाषा॥
गति स्वर पहले कह्यो ये उनसे विपरीत होय तो फलके अर्थ जाननो ॥ १०९ ॥ दिग्यामेति ॥ दिग्याम चक्रमें जे शुभ अशुभ फल कहे हैं तेसेही ते फल होंय हैं शास्त्रज्ञ या प्रकार कहै हैं ॥ ११०॥
इति वसंतराजभाषाटीकायां काकरुते यात्राप्रकरणम् ॥ ४॥ स्थानेति ॥ जो काक पूर्वजन्मके कर्मनकरके प्रेरे हुये अपनी चेष्टा करके स्थानपै बैठे हुये पुरुषनर्ले शुभ अशुभ करें हैं ताके जानवेके अर्थ प्रयत्न करनो ॥ ४११ ॥ निष्कारंणामिति ॥ जो काक निष्कारण मिले हुये बोलें तो ग्राम, अन्न इनको नाश करें. जो चक्र सरीखा गोल आकृतिवाले होंय तो निरोध करें. आर जेमनो बायो भ्रमण करतो होय तो
Aho! Shrutgyanam