________________
काकरुते यात्राप्रकरणम् । (२९३) पुण्यक्षयः पापसमागमश्च महाभयं रोगसमुद्भवश्च ॥ बन्धो. र्वधः सर्वधनापहार इत्यादिकं स्यात्पथि मंदिरे वा॥९९॥ . उनिनश्चंचलपक्षयुग्मः काकः कुनादो विदधाति मृत्युम् ॥ छायायुधच्छवघटास्थियानवादित्रकाष्टादिककुट्टनाच ॥१०० ॥ आकुंचितैकांघ्रिरपेतचित्तो दीप्तस्वरा भास्करमीते च ॥ काष्ठादिकं कुट्टयतीह यो वा युद्धादिकानर्थकरः खगोऽसौ ॥ १०१॥
॥टीका॥
बंधोधःसर्वधनापहार इत्यादिकंदुष्टफलं पथि मंदिरेवास्यात् एतानि कानीत्यपेक्षायामाह वल्लीति वल्ली वीरुद्धरत्रा चर्मरज्जुः कचा केशा शुष्ककाष्ठंप्रतीतं चर्म प्रतीतं अस्थि शरीरावयःजीर्णावरं जीर्णवासः वल्कलानिवृक्षत्वचःअंगारः:प्रतीतः रक्तंप्र. सिद्धमुल्मुकम् अंचु आमुड इति प्रसिद्ध:कपूर पूर्वोक्तम् एतानि॥९८॥९९॥उर्द्धानन इति। ऊनिनःचंचलपक्षयुग्म कुनादः काकःमृत्युं विदधातिछायायुधच्छत्रपटास्थियानवादित्रकाष्ठादिककुट्टनाच्चति तत्र च्छाया प्रतीता आयुधं प्रहरणं छत्रमातपवारणं घटः कुंभः अस्थि पूर्वोक्तं यानं वाहनं वादिवं तूर्य काष्ठं प्रसिद्धमादिशब्दादन्येषां परिग्रहः एतेषां चंच्या कुट्टनात्प्रहारदानान्मृत्युं विदधाति इत्यर्थः ॥१०॥ आकुंचितेति॥आकुंचित एकोविर्येन स तथा अपेतचित्त इति अपेतं चंचलं चित्तं यस्य स तथा दीप्तस्वर इति दीप्तः स्वरो यस्य स तथा तथा यः भास्करमीक्षते तथा यः काष्ठादिकं कुट्टयति सोऽसौ खगः युद्धादिकानर्थकरः स्यात् ।। १०१ ॥
॥ भाषा॥
रुधिरयुक्तवस्तु, जलती लकडी, खोपडीको टूक इतनी वस्तु जो काककेर मुखमें दीखें तो पुण्यको क्षय और पापको समागम और महाभय रोगकी उत्पत्ति बंधुको वध और सर्वधनको हरण ये सब मार्गमें वा घरमें होय ॥ ९८ ॥ ९९ ॥ ऊर्कीनन इति ॥ ऊपर• मुख करे होय चंचल दोनों माऊकी पंख जाकी होय कुनाद करतो होय तो काक मृत्यु करे. छाया, आयुध, छत्र, घडा, हाड, वाहन, बाजो, काष्ठ और भी इनकू चोंचकर कूटै वा प्रहार करे तो भत्यु करे ॥ १०० ॥ आकुंचितेति ॥ एक पांव जाने समेट लियो होय
और चंचलचित्त जाको होय दीप्तस्वर होय और सूर्यकू देखतो होय और काष्ठादिकन... कूटतो होय तो काक युद्धादिक अनर्थ करै ॥ १०१ ॥ तुंडेनेति ॥ मुखकरके पूंछकू
Aho ! Shrutgyanam