SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ (२८६) वसंतराजशाकुने द्वादशो वर्गः। प्रदक्षिणं यः प्रविधाय मागें वामेनकाको विनिवर्ततेऽसौ ॥ यातुः करोतीहितकार्यसिद्धिं क्षेमं च शीघ्रं पुनरागमं च ॥ ७३॥ वामः कलं रौत्यनुलोमयायीयो वायसोऽसौ सकलार्थसिद्धयै ॥ स्यातां क्रमादक्षिणवामशब्दो सिद्ध्यै विरुद्धयै विपरीतभावौ ॥ ७४ ॥ पृष्ठे विरावं मधुरं विमुचअनुव्रजंश्चाभिमतो हिताय ॥ प्रायेण यातारमनुव्रजन्तः सर्वेऽपि काकैः सदृशा विहंगाः॥७५॥कृतारवो यः पुरतः प्रयाति पुरःस्थितो यो मुदमादधाति ॥ कण्डूयते यश्चशिरोंऽघ्रिणासौ पुंसां सदाभीष्टफलं ददाति ॥ ७६॥ ॥ टीका ॥ शस्तः कथितः ॥ ७२ ॥ प्रदक्षिणामिति ॥ यः काकः प्रदक्षिणं प्रविधाय वामेन विनिवर्तते असौ यातुःगच्छतः पुंसः ईहितकार्यसिद्धि क्षेमं च शीघ्र पुनः आगमनं च करोति ॥ ७३ ॥ वाम इति ॥ यो वायसः वामः कलं रौति कीदृक् अनुलोमयायी सकलार्थसिद्धयै स्यात् कापिकलहायसिद्धयै स्यादिति पाठः तदा कलहाय कलहनिमित्तप्रश्ने सिद्धिःस्यादित्यर्थः।क्रमादिति दक्षिणवामशब्दौ सिद्धय विरुद्ध्यै चस्यातां विपरीतभावी ज्ञेयौ ।।७४॥ पृष्ठे इति ॥पृष्ठे मधुरं विराव विमुंचन अनुव. जंश्च हितायाभिमतः प्रायेण यातारमनुव्रजन्तःसर्वे विहंगाःकाकैः सदृशाःज्ञेया।। ॥७५॥ कृतारव इति।कृतारवो यः पुरतः प्रयाति पुरः स्थितः यो मुदमादधाति हर्षितो भवति शिरः अंघ्रिणा यः कंडूयतेऽसौ पुंसां सदाभीष्टफलं ददाति ॥७६॥ भाषा॥ नहीं करे ॥ ७२ ॥ प्रदक्षिणामिति ॥ जो काक मार्गमें प्रदक्षिण होय वामकर निवर्त होय तो गमन कर्ता पुरुषकं वांछित कार्यकी सिद्धि, क्षेम, और शीघ्र पीछे आगमन करे ॥ ७३ ॥ वाम इति ॥ जो काक वामभागमें मधुर बोले अनुलोमागमन करे तो सकलार्थसिद्धि होय. जो दक्षिण वाम दोनों शब्द सिद्धिके अर्थ हैं. और जो औरसं और हायतो विपरीत फल करै ॥ ७४ ॥ पृष्ठे इति ॥ जो पीठगछे मधुरशब्द बोले और गमन करतो बोले तो हितके अर्थ जाननो, और गमन कर्ताके पीछे गमन करे ऐसे संपूर्ण पक्षी काककी सदृश जानने ॥ ७९ ॥ कृतारव इति ॥ जो काक बोलतो हुयो अगाडी चल्यो जाय अथवा अगाडी स्थित होय हर्ष करे और पावकर मस्तक खुजावे तो पुरुषनकू सदा अभीष्टफल : Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy