________________
(२६२ )
वसंतराजशाकुने - एकादशोवर्गः ।
खंजनस्य परिकीर्तनं शुभं दर्शनं भवति मंगलप्रदम् ॥ यात्यसौ यदि पुनः प्रदक्षिणं तत्करोति पथिकस्य वांछितम् ॥ २७ ॥
वसंतराजशाकुने सदागमार्थशोभने || समस्तसत्यकौतुके विचारितोऽत्र खंजनः ॥
॥ इति दशमो वर्गः ॥ १० ॥
यथार्थलाभं स्वरचेष्टितेन रुतांतरभ्योभ्यधिकं प्रभावम् ॥ रुतं त्विदानीमुभयप्रकारं करापिकायाश्च विभावयामः ॥ १॥ गणाधिपं चाथ कुमारसंज्ञं करापिकां कार्तिकनामधेयाम् ॥ दुर्गा तथा सौमटिकाभिधानां त्वां सर्वहेमंतगते नमामि ॥२॥
॥ टीका ॥
धानं भवेत् ॥ २६ ॥ खंजनेति ॥ खंजनस्य परिकीर्तनं शुभं भवति तथा दर्शन मंगलप्रदं भवति यदि प्रदक्षिणमसौ याति तदा पथिकस्य वांछितं करोति ॥२७॥ वसंतराजेति ॥ वसंतराजशाकुने विचारितोत्र खंजनः अन्यानि विशेषणानि पूर्ववत् ॥ शत्रुंजयकरमोचनादिसुकृतकारिमहेोपाध्यायश्रीभानुचंद्रगणिभिर्विरचि
इति
तायां वसंतराजटीकायां खंजनकवर्णनं नाम दशमो वर्गः ॥ १० ॥
1
यथार्थेति ॥ स्वरचेष्टितेन यथार्थलाभं रुतांतरेभ्यः अधिकप्रभावम् ॥ इदानीमुभयप्रकार रुतं करापिकायाः वयं विभावयामः मनसि विचारयामः तत्र करापि - कालंबपुच्छा उपरि श्यामवर्णा महरि इति लोके प्रसिद्धा ॥ १ ॥ गणाधिपमिति ।।
॥ भाषा ॥
थ्वीमें खंजन संभोग करे तामें महान् धनको स्थान जाननो ॥ २६ ॥ खंजनेति ॥ खंजनको नाम लेनोही शुभहै. तैसेही याको दर्शन मंगलको देबेवारो है. जो ये दक्षिणभाग में आय जाय तो मार्गचलबेवारेकं वांछित फल करे ॥ २७ ॥
इति श्रीजटाशंकर पुत्रज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकायां खंजनवर्णनं नाम दशमो वर्गः ॥ १० ॥
॥ यथार्थेति ॥ स्वरकी चेष्टा करके शब्दनकर जधिक प्रभाव होय है. अब हम ॥ गणाधिपमिति । गणेशजीकूं अथवा
यथार्थ लाभ होय है, और एक शब्दते और दोनों प्रकारको करापिकाको शब्द कहे हैं ॥ १ ॥ स्वामिकार्तिकजीकूं मैं नमस्कार करूँहूं. कार्तिक
Aho! Shrutgyanam