SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ खंजनप्रकरणम् । ( २६१ ) खरोष्ट्रकौलेयकपृष्टपाते छिंदन्स्वपक्षं विदधाति मृत्युम् ॥ पक्षौ विधुन्वन्दिवसस्य चांते बद्धो मृतो वा न शुभः कदाचित् ॥ २३ ॥ यादृश्यवस्था शकुनैरमुष्य शुभाशुभा स्यात्प्रथमेऽह्निदृष्टा ॥ तस्यापि तादृश्युपलक्षणीया तद्विस्तरेणालमिहापरेण ॥ २४ ॥ पूर्वोक्तमेतच्छकुनं समस्तं यात्रादिकार्येष्वपि तुल्यमाहुः || प्रत्यक्षमाश्चर्यमन्यद्विहाय सर्वो जनः पश्यतु खंजनस्य ॥ २५ ॥ अंगारखण्डे किल भमिभागे तस्मिन्भवेद्यत्र करोति विष्टाम् ॥ यत्रावनौ खंजनको विधत्ते रतं भवेत्तत्र महानिधानम् ॥ २६ ॥ ॥ टीका ॥ स्यात् अतिरोगांश्च करोतीत्यर्थः ।। २२ ।। खरेति ।। खरो गर्दभः उष्टः करभः कौलेयकः श्वा तेषां पृष्ठे पातः पतनमुपरिगमनमिति यावत् पक्षं छिंदन्मृत्युं विदधाति दिवसस्य चांते पक्षौ विधुन्वंस्तंपश्यञ्जनः बद्धो मृतो वा भवति अतः कदाचिच्छुभो न भवति ॥ २३ ॥ यादृशीति ॥ अमुष्य शकुनैः यादृशी शुभाशुभा वा अवस्था प्रथमेऽदृष्टा स्यात् स्वस्यापि तादृशी उपलक्षणीया ।। २४ ।। पूर्वोक्तमिति ॥ यात्रादिकालेष्वपि एतत्पूर्वोक्तं शकुनं तुल्यमाहुः अन्यद्विहाय खंजनस्य सर्वो जनः प्रत्यक्षमाश्चर्य पश्यतु ।। २५ ।। अंगारेति । यत्रासौ विष्ठां करोति तस्मिन् किल भूमिभागे अंगारखंडं भवेत् यत्रावनौ खंजनको रतं विधत्ते तत्र महानि ॥ भाषा ॥ -रोग करें ॥ २२ ॥ खरेति ॥ गधा, ऊंट, श्वान इनकी पीठऊपरि आय बैठो दीखे और अपने पंखनकूँ छेदन करतो होय तो मृत्यु करे. और दिवसके अंत में पंखनकूं कंपायमान करे तो जनबंधन और मत्युकं प्राप्त होय. याते कदाचित् भी शुभ नहीं होय ॥ २३ ॥ यादृशीति ॥ खंजनके शकुननकरके जैसी अवस्था शुभ वा अशुभ प्रथम दिवसमें दीखे तार्कु तैसीही उपलक्षणा करनो योग्य है ॥ २४ ॥ पूर्वोक्तमिति ॥ यात्रादिक कार्यमें पूर्व सब शकुन तुल्य कहें हैं. सो और सब छोडके खंजनके शकुन प्रत्यक्ष आश्चर्यवान् देखो ॥ २९ ॥ अंगारेति ॥ जहां बैठकै वीटकरै ता पृथ्वी में अंगारको खंड होय. और जा पृ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy