________________
निभर्ति स समंत
( २५६) । वसंतराजशाकुने-दशमो वर्गः।
यः कंधरोरशरसा समंताद्विभर्ति कार्य स समंतभद्रः ॥ कृष्णेन युक्तः शिरसोरसा च भवेत्प्रभद्रः सितकंठपृष्टः॥६॥ कंठोरसी यस्य तु खंजनस्य कृष्णे भवेतां स मतोऽनुभद्रः॥ कृष्णा भवेत्कंठगतैव रेखा यस्य त्वसौ चांबरभद्रनामा॥७॥ मध्यादमीषांशुभकार्यसिद्धयै यो यो भवेत्पूर्वतरःस मुख्यनीय आकाशभद्रो गलमात्रकृष्णः सिताननः कार्यविना : ॥ ८॥ स्यायो हरिद्रारससंनिकाशो गोमूत्रनामामं शंसति खंजरीटः ॥ निरीक्षितः प्राग्दिवसे प्रभूतं रोगो यावदब्दम् ॥ ९॥
॥ टीका ।। भदसंज्ञौ ॥५॥ य इति ॥ यः कंधरोरः शिरसा समंतात्काय न सितकंठपष्ट .. भद्रः स्यात् । शिरसोरसा च कृष्णेन युक्तः स प्रभद्रः भवेत् । कीनस्य कंठोरमी इति सितं कंठपृष्ठं यस्य स तथा ॥ ६॥ कंठोरसीति ॥ यस्य खंज्सौ अंबरभद्रनाकृष्णेभवेतां सः अनुभद्रो मतः यस्य कंठगतैव रेखा कृष्णा भवेत् यः पूर्वतराभमा भवति ॥ ७ ॥ मध्यादिति ॥ शुभकार्यसिद्ध्यै अमीषां मधाननःस कार्यवेत्स स मुख्यः । य एतद्यतिरिक्तः आकाशभदः मलमात्रकृष्ण पनामा खंजरीटः विनाशनाय स्यात्।।८॥स्याद्य इति।यः हरिदारससंनिकाशः दृशं प्रभूतम९ स्यात् सःप्राक प्रथमं दिवसे निरीक्षितः यावदब्दंदुःखोद्गमंशंसर . . ॥भाषा ॥
॥ य इति ॥ अनुभद्र ३ अंबरभद्र ४ खंजननके ये चार प्रकारके लक्षण कहे है " और जो मस्तक जो कंधा वक्षःस्थल मस्तक इनमें श्यामवर्ण धारण करै वो समंतभद् संज्ञप्रभद्र नाम खंऔर वक्षःस्थल इनमें श्यामवर्ण होय पीठ और कंठपै जाके श्वेत होय नाम होय वो अनजन है ॥ ६ ॥ कंठोरसीति ॥ जा खजनके कंठ और वक्षःस्थलपै जाननी ॥७॥ भद्र संज्ञक जाननो. और जाके कंठमें श्यामरेखा होय वाकी अंबरभद्र संज्ञा वो वो मुख्य मध्यादिति ॥ शुभकार्यकी सिद्धिके अर्थ इनके मध्यमें जो जो पूर्व होय को सो जाननो, जाके श्यामता कंठमें होय वो आकाशभद्र जाननो और श्वेतमुखडे.....। कार्यके विनाशके अर्थ जाननो ॥ ८ ॥ स्याद्य इति । जो हलदीके रसकी समान होय के गोमत्रनाम खंजरीटं जाननो वो प्रथमदिवसमें दीखै तो वर्षतांई बहुत दुःखके प्रगटकूकहै.
Aho! Shrutgyanam