________________
खंजनप्रकरणम् ।
.(२५५) दृष्ट्वोदितेऽगस्त्यमुनौ सुदेशे सुचेष्टितं खंजनकं विदध्यात् ॥ मंत्रेण पूजां शिरसा प्रणामं तत्सूचितस्येष्टफलस्य सिद्ध्य ॥२॥ कुचेष्टितो यः कुवपुः कुदेशे निरीक्ष्यते खंजनकः कदाचित् ॥ दृष्ट्वा विशेषात्परितोषयेत्तं घाताय तत्मचितदुकृतस्य ॥३॥ मांसं न भुंजीत शयीत भूमौ स्त्रियं न येन दिनानि सप्त ॥ स्नायाजपेत्संजुहुयाद्विधाय पैष्टं पुमानद्यादियेच्च ॥४॥ समंतभद्रस्तदनु प्रभद्रस्ततोनुभद्रांबरबालफलः एषां चतुर्णामपि खंजनानामाचक्ष्महे संप्रति
शिखोद्गमेनेति
॥टीका ॥ शिखोद्गमेनाहर नकः तस्य श्रित ॥ अगस्त्यमुनौ उदिते सति सुदेशे सुचेष्टितं खंजनकं दृष्ट्वा मश्वानां च श्वेदध्यात् । यतः तत्पूजां विदध्यात् । शिरसा प्रणामं च । यतः बरेष्विति प्रारचितस्येष्टफलस्य वृद्ध्यै स्यात् ॥ २ ॥ कुचेष्टित इति ॥ यः भांड इति दध्या कुदेशे निरीक्षितः खंजनकः कदाचित्स्यात् तदा तं दृष्ट्रा लिभमाविति । किमर्थ तत्सूचितदुष्कृतस्य घाताय ॥ ३ ॥ मांस. सुवर्ण प्रतीतं राजा भुञ्जीत भूमौ शयीत सप्तदिनानि यावस्त्रियं न सेवेत । सच्छायद्यांकुरपुष संजुहुयात्पैष्टं पिष्टमयं खंजनकं विधाय, पुमानर्चयेत् मनोहराः अंकरपुष्ते ॥ एषां चतुर्णामपि खंजनानां संप्रति लक्षणानि च आदीति ॥ नदीप्रभृतिंतभद्रः तदनु द्वितीयः प्रभद्रः ततस्तृतीयचतुर्थी अनुभद्रांबर
॥ भाषा॥ हे ये जाननो ॥ ९॥ जो घरके समीपवन ।
है ॥ १॥ दृष्ट्वेति ॥ अगस्त्यमुनिको उदय होय तब सुंदरदेशमें और दही, दूध, घ
य ऐसे खंजनकुं देखकर मंत्रपूर्वक पूजा करै फिर मस्तक नमायकरके
पूजन कर्ताकू इष्टफलकी वृद्धिके अर्थ है ॥ २ ॥ कुचेष्टित इति ॥ ॥ चमर, पंखा अथः पूजन त्य दखि जो शिखा
तो होय कुत्सित जाको अंग होय निंदित देशमें देखतो होय तो ऐसे खं
IN विशेषकर प्रसन्न करै क्योंकि ऐसेके देखे सूं अशुभ फल होय. ताकी निवृसो वजन लेय पूजनकर
'लिये पूजनकर प्रसन्न करे ॥ ३ ॥ मांसमिति मांस भोजन न करे. पृथ्वीमें शयन करें. सातदिनपर्यंत स्त्रीसेवन न करे. नित्यप्रति स्नान करै. जपकरै, हवन करे. पुरुष चूनको खंजन बनायके फिर वाको पूजन करै ॥ ४ ॥ समंतभद्र इति ॥ समंतभद्र १ प्रभद्र २
Aho! Shrutgyanam