________________
पक्षिविचारप्रकरणम् ।
(२५३) • दृष्ट्वाअनेन मन्त्रेण विधाय सम्यक्पूजोपहारैः पुरुषो यियासुः॥ अमत्रणाभ्यर्चयेदुद्यतकार्यसिद्धिं ज्ञातुं विशेषाद्विहगेषु चाषम् ॥ । ५२॥७॥ प्रदक्षिणं स्वस्तिकमध्यगत्या गृहीतभक्ष्यो विदधाति चापः ॥ ॥ अभीष्टलाभाय यदा तदास्य सर्वत्र शस्तं रुतमीक्षणं च ॥३३॥॥ चापं व्रजंतं यदि दक्षिणेन काको जयेत्पांथपराजयः स्यात् ।। ।। चाषोऽथ काकं जयति प्रदिष्टस्तदाध्वगानां विजयो विदेशे । समा ४॥
गामा
टीका॥
यदभिमतं तदर्थमित्यर्थः कीदृश त्वा स्व चूडमाणिकंठविशोकमिति स्वर्णस्य चूडा यस्य स तथा मांणः कठ यस्य स तथा सांगतः शोको यस्मात्स तथा पश्चात्कर्मधारयः। स्वस्ति काख्यमिति स्वस्तिक इति ।
विदध्याख्या यस्य स तथा अपराजितसंज्ञमपराजिता संज्ञा यस्य सः तं नंदिवर्धनं नन्दि
सात् इरानंदस्तेन वर्धते यः स तथा अशोकमिति शोकवर्जितम् ॥ १॥ अनेनेति ॥
"जनकः यियासुः पुरुषः उद्यतकार्यसिद्धिं ज्ञातुं विशेषाद्विहगेषु चापम् अभ्यचयत् का मतदुष्वन पूर्वोक्तेन मंत्रेण सम्यक् स्तुतिं विधाय पूजोपहारैरिति पूजा चंदनादिः उपहारापोत बलिस्तैरित्यर्थः ॥ २॥ प्रदक्षिणमिति ॥ यदि चाषः स्वस्तिकमध्यगत्या गृहात पिक्ष्यः सन्प्रदक्षिणं विदधाति तदाऽभीष्टला. भाय स्यात् । एतस्य सर्वत्र रुतमातामणि च शस्तम् ॥ ३ ॥ चाषमिति ॥ यदि दक्षिणन चाषं व्रजतं काको जयत् तद द्विती पांथपराजयः स्यात् यदि चाषः काकं जयति तदा
॥भाषा ॥
और शोककर रहित अपराजितजनकू जाकी संज्ञा आनंदकरके बढ रह्यो ऐसे जो तुम ताय नमस्कार करूं हूं. चाष नाम न. इ'लकंठको है. ॥ १॥ अनेनेति ॥ गमनकर्ता पुरुष कार्यकी सिद्धि जानबेकू विशेषकर पक्षीनमें जाके श्रेष्ठ चाष ताय पूर्व मन्त्रकर स्तुति करके फिर चन्दनादिक उपहार बलिकरके पूजन करे न करै ॥ २ ॥ प्रदक्षिणमिति ॥ जो चाष स्वस्तिकगति करके भक्ष्य पदार्थ ग्रहण करे हुये ॥' प्रदक्षिणा करै तो अभीष्टफलको लाभ करै. याको शब्द और देखनो सर्व दिशानमें शुभकरे. भारी है ॥ ३ ॥ चामिति ॥ जो दक्षिणमाऊं चाष गमन करतो होय वाकू काक जीतले तो॥ पांथ पुरुषकं भी पराजय. करै और जो चाष काकवं जीतले
Aho! Shrutgyanam