________________
( २५२) वसंतराजशाकुने-नवमो वर्गः। प्राक्पार्श्वपृष्ठे शुभदः सशब्दो निरीक्ष्यमाणः कलविकपक्षी॥ स्त्रीराजयोगः सुरतेन पष्टे स्त्रीलाभमाहापरदिक्कमेऽसौ ॥५६॥
॥ इति कलविंकः ॥ ग्रामेयकारण्यजलेचराणां स्वयं विभेदो वयसां विरावे ॥
नास्माभिरुक्तःसुखबोधभावाच्चाषादिकान्संप्रति वर्णयामः॥१७॥ इति श्रीवसंतराजविरचिताः पतत्रिणः ॥ इत्यष्टमो वर्गःसमाप्तः॥८॥ स्वर्णचूड मणिकंठविशोकं स्वस्तिकाख्यमपराजितसंज्ञम् ॥ नंदिवर्धनमशोकमहं त्वा नौमि चाप सकलाभिमतार्थम् ॥१॥
॥ टीका ॥ ॥ प्रागिति ॥ प्राक्पार्श्वपृष्ठे सुशब्दो निरीक्ष्यमाणः कलविकः गहचटकः शुभदः -स्यात् सुरतेन स्त्रीराजयोगः स्यात् स्त्रिया राज्ञा चेत्यर्थः ॥ ५६ ॥
ग्रामेयकेति॥यामेयकारण्यजलेचराणां वयसां विरावे विभेदः अस्माभिःन उक्तः ग्रंथवाहुल्यत्वात्सुखबोधभावाच्चाषादिकान्संप्रति वर्णयामः ॥ ५७ ॥
॥ इतिः कलविंकः॥ इति शत्रुजयकरमोचनादिमुकृतकारिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां. वसंतराजशाकुनटीकायां विचारितपतत्रिवर्णनं नाम अष्टमो वर्ग:समाप्तः ८ ॥ स्वर्णचूडति ॥.हे चाष अहं त्वां नौमि किमर्थं सकलाभिमतार्थमिति सकलं
॥भाषा ॥ प्रागिति ॥ कलविक नाम गृहचटकको है. ये पुरुषसंज्ञक चिडाको नाम है. कलविंक अगाडी और पसवाडेनमें और पीठपीछे शब्द कर तो देखै तो शुभ करे. और चिडियासूसंभोग करतो होय तो स्त्रीकरके और राजा करके योग करावे ॥५६॥
॥ इति कलविकः॥ ग्रामेयकेति ॥ ग्रामके वनके बहुत पक्षीनके भेद शब्द हैं. याते हमने कहे नहीं हैं. अब सुखपूर्वक बोध जिनके ऐसे चापक आदिले पक्षी तिनमें वर्णन करै हैं ॥ ५७ ॥
॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितार्या वसंतराजभाषाटीकार्या विचारितपतत्रिवर्णनं नाम अष्टमो वर्गः समाप्तः ॥ ८॥ स्वर्णचूडेति ॥ हे चाष संपूर्ण वांछाके लिये स्वर्णकी चूड जामें ऐसी माण जाके कंठमें
Aho! Shrutgyanam