SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते हंसचार प्रकरणम् । ( १६७ ) मारुते विशति दक्षिणनाडीं दक्षिणा यदि गतिर्भगवत्याः ॥ अल्पकं तदुदितं शुभमस्य व्यत्ययादशुभमल्पमुशंति २०८ निःसरत्युदरतो यदीडया मारुतो भगवती च दक्षिणा || यात्यभीप्सितफलं भवेत्तदा व्यत्ययात्पुनरशोभनं तथा ॥ ॥ २०९ ॥ प्रयाति वामा पवनोऽप्यकस्मादभ्यंतरं सोमपथेन याति ॥ तत्रापि जाप्यं नियमेन भद्रं व्यत्यासतो जाप्यमभद्रमाहुः ॥ २१० ॥ तारा यांती सोमनाड्यां वहत्यां शस्ता श्यामा शोभने कार्यभागे || संत्रासादौ शस्यते वैपरीत्यात्संमिश्रत्वे स्यात्फलं मिश्रमेव || २११ ॥ ॥ टीका ॥ भवति ॥ २०७ ॥ मारुतेति || दक्षिणनाडीं मारुते विशति सति यदि भगवत्या दक्षिणा गतिर्भवति तदा फलं अल्पकमुदितं व्यत्ययात्पुनः अशुभं अल्पमुशंति क थयंति ॥ २०८ ॥ निःसरतीति ॥ इडया इति इडया वामनाड्या उदरतः मारुते निःसरति सति भगवती च दक्षिणा याति तदा अभीप्सितफलं भवेत् । व्यत्ययात्पुनः अशोभनं भवेत् ॥ २०९ ॥ प्रयातीति ॥ यदा देवी वामा प्रयाति सोमपथेनाकस्मात्पवनोऽपि अभ्यंतरं याति तत्रापि जाप्यं नियमेन भद्रं भवति तत्र जाप्यं नाम जापेन परावर्तयितुं शक्यं व्यत्यासतः अभद्रं जाप्यमाहुः || २१० ॥ तारेति ॥ सोमनाड्यां वहत्यां तारा यांती शोभने कार्यभागे शस्ता संत्रासादौ भयादौ वैप ॥ भाषा ॥ मारुतेति ॥ पवन जेमनी नाडीमें प्रवेश करतो होय और जो भगवती पोदकीकी दक्षिण गती होय तो फल अल्प होय ये पूर्व को जो विपरीतहुये ते अशुभ फल कहैं हैं ॥ २०८ ॥ निःसरतीति ॥ वामनाडी करके उदरमेंसूं पवननिकसे और पोदकी दक्षिणा होय तो वांछितफल प्राप्त होय, और जो ये विपरीत होय तो अशुभफल करे ॥ २०९ ॥ प्रयातीति ॥ जो देवी वामा होय और वाही समय अकस्मात् चंद्रनाडीकरके पवनभी भीतर जाय तो पीडा होय. जपादिक करेसूं कोई काम वा पीडा निवृत्तकरो चाहे तो होय . और जो विपरीत होय तो जपादिककरके भी शुभ नहीं होय, अशुभ होय ॥ २१० ॥ तारेति ॥ चंद्रनाडी वही समय बायेंसूं जो श्यामा जेमने भाग में आयजाय तो शुभ कार्यमें तो योग्य है. और भयादिककार्य में विपरीत होय तो योग्य है. और मिश्रित होय तो मिश्रितही फल होय ॥ २११ ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy