________________
पोदकीरुते यात्राप्रकरणम् ।
( १५९ )
गुणाश्व दोषाश्च यदा विमिश्रा निरूप्यमाणे शकुने भवति ॥ ह्यास्तदा तेष्विह भूरयो ये यान्वा वराही विदधाति पश्चात् ॥ १८१ ॥ भाषितचेष्टितगमनादीनां यः समुदायो भवति बहूनाम् ॥ सोऽधिकमधिकं शुभमाचष्टे बहु पुनरशुभं तत्र विदुष्टे ॥ १८२ ॥ त्वरितं गच्छति यच्छति तूर्ण लाभं पांडविका परिपूर्णम् ॥ किंचित्त्वरिता त्वरितादर्ध मंदगतिः सुचिरेण तदर्धम् ॥ १८३ ॥
॥ टीका ॥
पूर्वोक्ता शरीरव्यापारः स्थानमुपवेशनस्थलम् एतानि शांतानि यस्याः सा तथा आशा च चेष्टा च स्थानं च आशाचेष्टास्थानानीतरेतरद्वंद्वः । सा देवी नराणामाशापूर्ति क्षणेन करोति ॥ १८० ॥ गुणा इति यदा निरूप्यमाणे शकुने गुणाश्च दोषाश्च विमिश्रा भवति तदा तेषु ये भूरयस्ते इह ग्राह्याः । वा अथवा यान्गुणान्वादोषान्वा बराही देवी पश्चाद्विदधाति ते प्रांतवर्त्तिनों ग्राह्या इत्यर्थः ॥ १८१ ॥ भा षित इति ॥ भाषितचेष्टितगमनादीनां बहूनां शुभानां यः समुदायो भवति सः अ -धिकमधिकं शुभमाचष्टे कथयति । तत्रेति तस्मिन्समुदाये विदुष्टे बहु पुनः अशुभं भवति ॥ १८२ ॥ त्वरितमिति ॥ पांडविका या त्वरितं गच्छति सा परिपूर्ण तूर्ण शीघ्रं लाभं यच्छति ददाति किंचित्वरिता त्वरितात्पूर्वोक्तगमनादर्द्ध फलं ददा-. ति मंदगतिः सुचिरेण तदर्द्ध किंचित्त्वरितगमन फलादर्द्ध फलमित्यर्थः ॥ १८३ ॥
॥ भाषा ॥
नकी आशापूर्ति क्षणमात्रमें करे ॥ १८० ॥ गुणा इति ॥ जो आरंभ शकुनमें गुणदोष मिलवां होय तो उनमेंसूं जो गुण बहुत होय तो गुणप्रहण करने, जो दोष बहुत होंय तो दोष ग्रहण करने अथवा जो गुण दोषकूं देवी पीछे करे तो अंतके ग्रहण करने ॥ १८१ ॥ भाषित इति ॥ भाषित कहिये शब्द चेष्टा गमन इनकूं आदिले शुभनको समूह बहुतनको होय तो अधिक अधिक शुभ कहनो. और वाही समुदायमें दूषित बहुत होंय तो फिर अशुभ होय ॥ १८२ ॥ त्वरितमिति ॥ जो पोदकी शीघ्र गमन करे तो परिपूर्ण शीघ्र लाभ देवे, और कछूक कछूक शीघ्र गमन करे तो वासू आधो फल देवे. और मंद
Aho! Shrutgyanam