________________
( १५६ )
वसंतराजशाकुने - सप्तमो वर्गः ।
शुष्क भनकटुकंट किवृक्षाच्छीर्णपर्णमथवाप्यधिरुह्य | दक्षि णा प्रकुरुते ऽल्पकमर्थ वामगा त्वपरिहार्यमनर्थम् ॥ १७१ ॥ प्रत्यक्षरूपा वरमुद्धृतापि मनोरमं स्थानमधिश्रयंती ॥ न सा प्रशस्तादितरप्रदेशमधिष्ठिता दक्षिणगापि शस्ता ॥ ॥ १७२ ॥ यांती व्रजित्वा यदि वा विरौति व्यावर्तते वा गमनं विधाय ॥ जुगुप्सिते चोपविशेत्प्रदेशे दुर्गा फलं हन्ति गतेस्तदानीम् ॥ १७३ ॥
॥ टीका ॥
मध्यादेकतरेण एकेन दीप्ता दक्षिणगापि दुर्गा भयंकरी स्यात् । दिक्च कालश्च चेष्टाच निनदश्च स्थितिश्च दिक्कालचेष्टानिनदस्थितयः इतरेतरद्वंद्वः तासाम् । तु पुनः वामगा सामृत्युविधायिनी स्यात् । गंतुरिति शेषः ॥ १७० ॥ शुष्केति ॥ शुष्क भकटुकं वृिक्षान् शुष्काश्च भग्नाश्च कटवश्च कंटका विद्यते येषु ते कंटकिनश्च शुकभम कटुकंटकिनः इतरेतरद्वंद्वः । पश्चात्ते च ते वृक्षाश्चेति कर्मधारयः । तान् अथ वाशीर्णपर्ण पतितपर्णमपि वृक्षमिति शेषः । अधिरुह्य दक्षिणा भवति तदा अल्पकम प्रकुरुते एवंविधा वामगा अपरिहार्य परिहर्तमशक्यमनर्थं कुरुते कचिद्रावखंड प्रस्तरशफलमित्यपि पाठः ॥ १७१ ।। प्रत्यक्षेति ॥ प्रत्यक्षरूपा देवी उद्धृता सती वामापि मनोहरं स्थानमाश्रयंती वरं शुभा स्यात्प्रशस्ताच्छुभप्रदेशादितरप्रदेशं दुष्टप्रदेशमधिष्ठिता दक्षिणगापि शस्ता न ॥ १७२ ॥ यांतीति ॥ यांती गच्छंती व्र
॥ भाषा ॥
और जो याप्रकार दीप्ता वामभाग में आवे तो गमनकर्त्ताकूं मृत्यु करवेवारी जाननी ॥ १७० ॥ शुष्केति ॥ सूखो भग्न हुयो कडुबो कांटेको ऐसे वृक्षपै बैठकरके अथवा पाषाणकोटूक होय वा बैठकरके वामभागतें उड़कर दक्षिणभाग में आय जाय तो अल्प अर्थ करे, और इनपे बैठके वामभागमें आयजाय तो जाके दूर होयत्रेको उपायही नहीं ऐसो अनर्थ करे ॥ १७१ ॥ प्रत्यक्षेति ॥ जो प्रत्यक्ष देवी पोदकी उद्धृता होय अर्थात् दक्षिणभागते उडकरके वामप्रदेशमें आयकर मनोहर स्थानमें स्थित होय तो उत्तम जाननी. फिर वोही पोदकी उत्तमस्थानमेंसूं उड़कर फिर और स्थानपै जाय बैठे तो फिर जेमने माऊंभी होय तोभी श्रेष्ठ नहीं जाननी ॥ १७२ ॥ यांतीति ॥ जो पोदकी चलती चलती शब्द करें अथवा जाय करकै शब्द करे अथवा गमन करके फिर पीछी बगद करके निंदितदेशमें स्था
Aho! Shrutgyanam
•