________________
पोदकीरुतेऽशुभचेष्टाप्रकरणम्। (१२९) इति पोदकोरुते शुभचेष्टाप्रकरणम् ४ अथाऽशुभचेष्टाफलविचारः कथ्यते॥ वक्रीकृतास्या रुपितेव पश्येत्पलायते त्रस्यति लीयते वा ॥ पराङ्मुखस्था परुषं रटंती भवेदसौम्योतिषिता वराही ॥ ८१ ॥ आलस्यतो व्याधिभयं कुमार्याः प्रोत्साहभंगाकरणीयभंगः॥ भयं परेभ्यः प्रविजृभमाणाध्यानात्समस्तार्थविनाशमाहुः ॥ ८२॥ गानेषु शैथिल्यवशादधस्तान्मुतेषु चोक्तः परिवारघातः ॥ शोकाकुलत्वं विमनस्कतायां मूत्रे पुरीषे वमनेऽर्थनाशः॥ ८३॥
॥ टोका ॥ इति वसंतराजटीकायां पोदकीरते शुभचेष्टाप्रकरणं चतुर्थम् ॥ ४ ॥ अथाऽशुभचेष्टाफलविवारः॥ वक्रोति॥या वराही देवीरुषितेवरोष प्राप्तेव पश्यति विलोकयति कीदृशी वक्रीकृतास्येति वक्रीकृतं तिर्यग्विहितमास्यं मुखं ययेति सा वा अथवा पलायतेनश्यति त्रस्यति त्रासंप्रामोति लीयते वा कापिलीनाभवतिपराङ्मुखस्थति पराङ्मखं यथा स्यात्तथा तिष्ठतीति पराङ्मुखस्था किं कुर्वती रटंतीजल्पंतीकि परुषं कठोरमेवंविधा वराही असौम्योद्विषिता कोपाभिभूता भवेत् ॥८॥आलस्यत इति।कुमार्या देव्या आलस्यतःव्याधिभयं भवति कुमार्या प्रोत्साहभंगात्प्रयत्नभंगाक रणीयभंगास्यात् प्रविजृभमाणात्परेभ्योभयं ब्रवीतिध्यानात्समस्तार्थविनाशहेतुर्भवति॥८॥गात्रेष्विति॥शथिल्यवशादधस्तान्मुक्तेषु गात्रेषुपरिवारघातःस्यात् ॥ विमन
॥भाषाः॥ इतिश्री जटाशंकरसुत ज्योतिर्विच्छीपरविरचितायां वसंतराजशाकुने
भाषाटीकायां पोदकीरते शुभचेष्टाप्रकरणं चतुर्थम् ॥ ४ ॥ अब अशुभ चेष्टा कहै हैं । वक्रीति ॥ टेढो मुख करे क्रोधसूं देखै अथवा भागजाय वा त्रासकू प्राप्त होय वा कहूं वृक्षादिकनमें लीन होजाय वा पीठ फेर अपने भाऊ सं कठोर वाणी बोलती हुई चली जाय ऐसी पोदकी अशुभकर्ता जाननी काहू पुरुषको अपुनपै कोप करावे ॥ ८१ ॥ आलस्यति ।। जो कुमारी आलस्यवान् दखे तो व्याधि भय करावै और जो उत्साह भंग दीखै तो कार्यको भंग करे और हृभाई लेती देखे तो शत्रुते भय करावे ध्यान करती दीखे तो समस्त अर्थको नाश कर्ता जाननी ॥ २॥ गात्रेष्विति ।। और जो पोदकी शिथिल होय और नीचे स्थानपै ही कहूँ होय तो देहकूँ भग्न करै
Aho! Shrutgyanam