________________
(११६)
.
वसंतराजशाकुने-सप्तमो वर्गः।
॥ टीका॥
ध्रुवदेशोत्थे शकुने किं त्वेकः प्रवसति स्वस्थः ॥ १३ ॥ कारातिकारभाजां पदच्युतानामुदारोगाणाम् ॥ अभियुक्तानां बलिनां ध्रुवशकुनः सर्वदा सुखदः॥ १४ ॥ ईशानोत्थैः शकुनैश्चौरा ग्रामं प्रविश्य न वलंते॥ न च रोगातों जीवति स्वस्थोऽप्यस्वास्थ्यमामोति ॥ १५ ॥ ईशानोत्थे शकुने विशेषतः शूरमंडलाक्रांते ॥ रिपुचेष्टित इव दूरं मुक्त्वा स्थानं पलायंते ॥ १६ ॥ मरुस्थल्यामित्थमेव दिग्विभागः।मूलं शांतं सदा भव्यं परं स्थिरं बद्धमूलमुन्मूलयति । चञ्चलं च स्थिरयति प्रातः शांते कार्येऽभव्यं तप्तत्वात् । सुदृढभयादौ तदपि भाव्यम् ॥१॥ २॥ आमेयं सदा भव्यं दृढभयादौ तु भव्यम् ॥ ३॥तोरणिके सदा लाभकर लाभेच्छेद्य इदमितिकेचित्। निवासासन्नलाभस्यामेयासनं च च्छेदस्य करणात्॥४॥निवासःशांतश्चितितसिद्धिकरो विलंबेन या वार्ता क्रियते तां स्थापयति । भयादावभव्यः मध्याह्ने तु शुभे विरूपे दीप्तत्वाद्भयादौ तु भव्यः रोगिणस्तु सदा निवासो मृत्युदः।।५।। लुंबकं मृत्युदं विरूपे तु भव्यम् ॥ ६॥ प्रमाणे प्रारब्धं न सिध्यति संदेहारूढं प्रमाणयति सप्रमाणं चाप्रमाणयति वृष्टिकार्ये तु तां कुरुते ॥७॥पंचाराद्धिकं पंचद्रमकमल्पलाभदामतिभावः ॥८॥ पश्चिममूलं शांतं चिंतितसिद्धिकरं दीप्तं च भव्यं भयादौ पुनस्तद्विपरीतम् ॥९॥ पंचत्वं वृद्धरक्ताख्यं क्लेशकरं दीप्तं तु विशेषेण ॥१०॥वायव्यं चिंतितं वायुचं. चलं करोति तत्सिद्धावपि खरखराटः स्यात् । उन्मनस्कतायां तु भव्यं नष्टं लभ्यते
॥ भाषा॥
श्चिममूलदिशामें प्रदीप्त शकुन शस्त्र अग्निचोर राजा इनोंका भय उत्पन्न करते हैं ॥ २॥ यस्योटजेति ॥ जिसके घरसे दक्षिणनिवास दिशामें शकुन भया तो वो थोडेक कालमें शांत हुवा तो कार्यसिद्धि करैगा प्रदीप्त शकुन भय करेगा ॥ ३ ॥ग्रामेति ॥ शांत निवास शकुन होवे तो घर बगीचा देवालय किला यज्ञ विवाहादिक कार्य सिद्ध होवें ॥ ४ ॥ प्राप्येति ॥ प्रमाणनैर्ऋत्य कोणमें शांत पुरुषकू शांत शकुन भये तो अकस्मात् कोई कार्य सिद्ध होवेगा ॥५॥ न प्रारब्धेति ॥ प्रमाण नैर्ऋत्य कोणमें प्रदीप्तशकुन भये तो प्रारंभितकार्य सिद्ध नहीं होनेका, संदेहयुक्त कार्य सिद्ध होवेगा ॥ ६॥ विघटितमर्थमिति ॥ प्रमाणकोणका शांत शकुन शांत पुरुषकू उत्तमफल देवेगा जो अर्थ न होवे वो अर्थ सिद्धि क. रैगा संशययुक्त कार्यकू थोडे कालमें साधन करेगा ॥ ७ ॥ प्रत्यूहति ॥ अतिभ्रमिष्ठ व्यग्र पुरुषको प्रदीप्त प्रमाणको शकुन बहुत करके कार्यसिद्ध करेगा ॥ ८ ॥ रिक्तेति ॥ वाय
Aho ! Shrutgyanam