________________
( ११० )
वसंतराजशाकुने - सप्तमो वर्गः ।
दुग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाप्ता भवति प्रदीप्ता ॥ सा धमिता यां सवितां प्रयाता शेषा दिगंताः खलु पंच शांताः ॥ ४० ॥ दग्धप्रदीतोद्गतधूमशांतदिशां यदा सांस्थितमन्तराले ॥ शेषं तदाशायुगलं विमिश्रमाहुर्यथासन्नफलं फलज्ञाः ॥ ४१॥ यस्यां स्थितोऽर्कस्तदुपक्रमेण दिग्ज्वालिनी धमवती तदन्या ॥ छाया जला कर्दमिता धरित्री भस्मान्वितांगारवती तथेति ॥ ४२ ॥
॥ टीका ॥
ई०
दग्धेति॥पूर्व व्याख्यातम् ॥ ४० ॥ दग्ध इति ॥ आसां दग्धप्रदीप्तोद्गतधूमशांत दिशां यदतराले आशायुगलं तत्फलज्ञाः विमिश्रमा- ॥ इदं प्रभात यंत्रम् ॥ दुः । कीदृग्यथासन्नफलमिति यथा येन प्रकारेण यदासन्नमिति पाठे पूर्वोक्त अंगारवती दिशां तत्सदृशं फलं यस्य स तथा ॥ ४१ ॥ यस्यामिति ॥ यस्यामर्कः स्थितः उदयं भस्मान्विता प्राप्तस्तदुपक्रमेण तत्परिपाट्या इमा दिशो ज्ञेयाः । यस्यां रविः स्थितः सा दिग्ज्वालि नी । तदनंतरं धूमवती ततोन्या छाया
उ०
॥ भाषा ॥
करके आटो दिशानकूं भांगे हैं ॥ ३९ ॥ दग्धेति ॥ सूर्य जा दिशाकूं छोडदे है वाकी दग्धा संज्ञा है, और सूर्य जा दिशामें प्राप्त होय वो दिशा प्रदीप्ता कहें हैं, और सूर्य जा दिशामें अगाडी जायोचाहे हैं वो दिशा धूमिता, और पांचों दिशा की शांता संज्ञा है ॥
४० ॥ दग्ध इति ॥ दग्धा, प्रदीघा, धूमा, शांता इन दिशानके मध्य में स्थित जो दोनों दिशानको शेष रह्यो दिशानको युगल ताकूं फल जानवेवाले विमिश्रनामपूर्व दिशानकी सदृशफल जाको नाम सो विमिश्र कहें ॥ ४१ ॥ यस्यामिति ॥ जा दिशामें सूर्य स्थित होय वो दिशाज्वालिनी ताते अगाडी धूमवती ताते अगली छाया ताते अगली जला ताते अगली कर्दमिता ताते अगली धरित्री ताते अगली भस्मान्विता तांते अगली अंगारवती ॥ ४२ ॥
Aho ! Shrutgyanam
वा०
धरित्री
पू
ज्वालिनी
4.
द्रष्टा
कर्दमिता
आ०
धूमवती
द०
छाया
ने०
जला