________________
पोदकीरुते अधिवासनप्रकरणम्। (९५) निर्जना मगगवाश्ववर्जिता सर्वतश्च निरुपद्रवा सदा ॥ नातिभूरितरुपोदकीयुगा दृश्यते शकुनदर्शनेऽवनिः ॥ ४ ॥ एकपक्षियुगमग्निदृषितं छिनकंटकविशुष्कपादपम् ॥ दुष्टसत्त्वममनोरमं नरो भूमिभागमिह सर्वदा त्यजेत् ॥५॥
॥टीका ॥
पूजापूर्वकं शकुनानां निमंत्रणं तस्मिन्विधिःप्रकारः कथ्यते प्रतिपाद्यते यस्मात्कारणादधिवासने कृते शकुनाधिदेवता शकुनाधिष्ठात्री तोषं संतोषमेति तेन सा देवता सत्यवादिनी भवति ॥ ३ ॥ निर्जनेति शकुनदर्शने एवंविधाऽवनिर्भूमिः प्रशस्यते कीदृशी निर्जना जनसंचाररहिता । पुनः कीदृशी मृगगवाश्ववर्जिता इति मृगैगोभिः अश्वैश्च वजिता।पुनः कीदृक सवतश्च निरुपवेति सदासर्वकालं सर्वतः सर्वस्मिन्क्षेत्रे निरुपवा उपद्रवरहिता । पुनः किंविशिष्टा नातिभूरितरुपोदकीयगा इति न विद्यते अतिभूरितरवः पोतकीयुगानि यस्यां सा तथा। अत्र नस्य निषेधार्थकत्वात्तस्मानुडचीति नुट् न लोपश्च न । अरण्यांनि स्थानं फलनमिति नैकदमवनम् । इतिवत् ॥ ४ ॥ एकपक्षियुगमिति ॥ इहास्मिच्छकुनावलोकने सर्वदा सर्वकालमीदृशं भूमिभागं नरस्त्यजेत् । कीदृशे एकपक्षियुगमिति एकस्यैव एकजातीयस्य पक्षिणः युगानि युगलानि यत्र तत्तथा यद्वा एकमेव पक्षियुगलं यत्र तत्तथेत्यर्थः पुनः कीदृशममिदूषिमिति अमिना वह्निना दूषितं भस्माद्युच्छेषीकृतम् । पुनः कीदृशं छिन्नकंटकितशुष्कपादम् छिन्नाः कीर्तिताः कंटकिताः कंटकाकुलाः शुष्काः पादपाः वृक्षाः यत्र तत्तथा । पुनः कीदृशं
॥ भाषा॥
प्रसन्न होय करके सत्यवादिनी होय है ॥ ३ ॥ निर्जनेति ॥ शकुन देखवमें ऐसी पृथ्वी होय मनुष्यनको डोलनो फिरनो जाजगहन होय और मृग गौ अश्व इन करके रहित होय सर्वदा सर्वकालमें उपद्रव कोईभी वहां न होय, और बहुत वृक्ष न होयऔर पोदकीको युगल जोडा जा जगह न होय; ऐसी पृथ्वी शकुनमें लीनी है सो योग्य है ॥ ४ ॥ एकपक्षियुगमिति ॥ या शकुनके अवलोकनमें सर्वकाल ऐसीभूमिकू मनुष्य त्याग कर एक जातिके पक्षीको युगलनाम जोडा जहां होय, और अग्निकरके दूषित जलीवली होय, और कटे हुये अथवा कांटेनके वा सूखे हुये ऐसे वृक्ष जहां हाय, और दु
Aho! Shrutgyanam