________________
( ९४ )
वसंतराजशाकुने - सप्तमो वर्गः ।
तत्र तावदधिवासने विधिः कथ्यते यदधिवासने कृते ॥ तोपमेति शकुनाधिदेवता तेन सा भवति सत्यवादिनी ॥ ३ ॥
॥ टीका ॥
शकुनानि यत्नाद्वयमभिदध्मः कथयामः यतः कारणात् अखिलैः समग्रैः शास्त्रविज्ञैः सर्वविहंगमानां श्यामा प्रधानभूता प्रकृष्टा उदिता प्रतिपादिता इह त्रिविधं शकुनं भवति क्षेत्रिक मागंतुकं जांघिकं चेति तत्र यच्छकुनं क्षेत्रे तोरणकल्पनया अधिवासनाद्यं कृत्वेक्ष्यते तत्क्षेत्रिक कथ्यते यत्स्थानस्थानां पुरुषाणामकस्मात् दिग्विभागतो भवति तदागंतुकं वदंति तथा यद्गच्छतो जनस्य सव्यापसव्यसंमुखपृष्ठेषु ग्राम्यवन्यसत्त्वानां शकुनं जायते तज्जाधिकं कथयति । तदुक्तमन्यत्र " नरशर्माणि ग्रंथे त्रिविधमिह भवति शकुनं क्षेत्रिक मागंतुकं जांघि चान्यत् ॥ क्षेत्रेस्थाने वर्त्मनि शुभा - शुभागंतुफलं पिशुनम् ॥ १ ॥ शकुनक्षेत्रे तोरणकल्पनया प्रश्ननियतफलकालम् ॥ कृत्वाऽधिवासनाद्यं यदीक्ष्यते क्षेत्रिकं तत्स्यात् ॥ २ ॥ स्थानस्थानां शकुनं यदकस्माद्दिग्विभागतो भवति ॥ शांत प्रदीप्तभेदादव्यक्तफलं प्रथितमागंतुकम् ॥ ३ ॥ सव्यापसव्यसंमुखपृष्ठेषु ग्राम्यवन्य सत्त्वानाम् ॥ शकुनं स्वरगतिचेष्टाभावैः पथि जांधिकं नाम ॥ ४ ॥ क्षेत्रिक एव शकुने अधिवासनादिकं क्रियते नान्यत्र तथाप्यत्र सामान्योक्ता वप्ययं विशेषो ग्रंथांतरादवसेयः॥ २ ॥ तंत्रेति ॥ तत्र श्यामायाः देव्याः शकुनावलोकनविधौ तावत्प्रथममधिवासनमिति अधिवासनं नाम शकुनाव लोकनादवक
॥ भाषा ॥
॥ १ ॥ यहां तीन प्रकारके शकुन हैं क्षेत्रिक १ आगंतुक २ जांबिक ३ इनमें जो शकुन क्षेत्र में जाय तोरण रचना कर फिर अधिवासनादिक करके देखें बाकू क्षेत्रिक कहैं हैं . जो स्थानमें बैठे मनुष्यकूं अकस्मात् दिशाके विभागते शकुन होय वाकूं आगंतुक कहे हैं, और जो गमन करनेबारे मनुष्यकं बांये जेमने सम्मुख पीठ पीछे ग्रामके वनके जीवनको शकुन होय ताकूं जांधिक कहें हैं, क्षेत्रिकही शकुनमें अधिवासनादिक करें हैं, और में नहीं कैरें ॥ २ ॥ तत्रेति ॥ ता श्यामाके शकुन देखवेमें प्रथम अधिवासन कहैं हैं अधिबासन नाम कायको है शकुनके अवलोकनतें पहले पूजा पूर्वक शकुननको निमंत्रण नाम नो तनो सो अधिवासन तामें विधि कहै हैं जा अविवासन करेते शकुनकी अधिष्टाता देवी
Aho! Shrutgyanam