________________
नरेंगिते अङ्गस्फुरणप्रकरणम्। (८९) स्पंदो भुजस्येष्टसमागमाय स्पंदः करस्य द्रविणाप्तिहेतुः॥ . स्पंदश्च पृष्ठस्य पराजयाय स्पंदो जयायोरास मानवानाम् ॥
॥५॥ पार्श्वप्रकंपे भवति प्रमोदः स्तनप्रकंपे विषयस्य : • लाभः ॥ कटिप्रकंपे तु बलप्रमोदौ नाभिप्रकंपे निजदेशनाशः॥६॥धनद्धिरंत्रप्रभवे प्रकंपे दुःखं धनांतं हृदयस्य चान्तः ॥ स्फिक्पायुकंपेऽपि च वाहनाप्तिर्वरांगकंपे व-. रयोषिदाप्तिः ॥ ७॥
॥ टीका ।।
स्कंधे गले च स्फुरणे भोगविवृद्धिलाभौ यथाक्रम स्याताम् ॥ ४ ॥ स्पंद इति ॥ भुजस्य स्पंदः स्फुरणमिष्टसमागमाय स्यात् कराग्रे स्पंदः द्रविणाप्तिहेतुर्भवति स्वपृष्ठे स्पंदः पराजयाय भवति मानवानामुरसि हृदये स्पंदः जयाय भवति ॥ ५ ॥ पार्श्वप्रकंप इति ॥ पार्श्वप्रकंपे अर्थात्स्फुरणे प्रमोदः स्यात् । 'वाहुमूले उभे कक्षौपार्श्वमस्त्री तयोरधः' । इत्यमरः ॥ स्तनप्रकंपे स्फुरणे विषयस्य लाभः स्यात्.कटिप्रकप बलप्रमोदौ । बलं शक्तिःप्रमोदो हर्षः स्यातां नाभिप्रकंपेनिजदेशनाशः स्यात् ॥ ६ ॥ धनर्द्धिरिति ।। अंत्रप्रभवे प्रकंपे धनद्धिः स्यात् । च पुनः हृदयस्यांते प्रकंपे धनांतं दुःखं स्यात् स्फिक्पायुकंपे च वाहनाप्तिर्भवति स्फिको कटिमोथी पायुर्मुदं तयोः स्फुरणे वाहनाप्तिर्भवतीत्यर्थः वरांगकंपे वरयोषिदाप्तिर्भवति वरांग स्त्रीपुंसचिह्न । ‘वरांगं स्त्रीपुंसचिह्न वरांगं तु च्युतिर्बुलिः' इति हैमः ॥ ७ ॥
॥ भाषा॥
फडके तो भोगवृद्धि होय और गलो फडके तो लाभ होय ॥ ४ ॥ स्पंद इति ॥ भुजाको फडकनो इष्ट समागमके अर्थ है, हस्तको अग्रभाग फडकै तो धनप्राप्ति होय. अपनी पीठ फडके तो पराजयके अर्थ होय. वक्षस्थलमें फडकन होय तो मनुष्यनके जयके अर्थ है ॥ ५ ॥ पाश्वप्रकंप इति ॥ पशवाडेनमें फडकन हुयेसू प्रमोद होय, स्तन फड़के तो विषयको लाभ होय, कमर फडके तो बल शक्ति प्रमोद हर्ष होय, नाभिफडके तो निजदेशको नाश होय ॥ ६ ॥ धनद्धिरिति ॥ आंते फडकैं तो धनकी ऋद्धि होय, कुंख और गुदा ये फडकैं तो वाहनकी प्राप्ति होय, वरांगफडके तो स्त्रीक पुरुषकी प्राप्ति
Aho! Shrutgyanam