________________
(८८) वसंतराजशाकुने-षष्ठो वर्गः। हगंतमध्ये स्फुरणेऽर्थसंपत्सोत्कंठितः स्यात्स्फुरणे हगादेः॥ जयो दृशोऽधः स्फुरणे. रणे स्यात्प्रियश्रुतिः प्रस्फुरित च कणे ॥३॥ योषित्समृद्धिः स्फुरिते च गंडे घ्राणे च सौरभ्यमुदौ भवेताम् ॥ भोज्येष्टसंगावधरोष्ठयोश्च स्कंधे गले . भोगविवृद्धिलाभौ ॥४॥
॥ टीका ॥
सति सहायलाभ: स्यात् ॥२॥ दृगंत इति दृगंतमध्ययोः स्फुरणे अर्थसंपत्स्यात् । दृगादौ स्फुरणे सोत्कंठितः स्यात् । दृशोऽधः स्फुरणे रणे जयः स्यात् । ग्रंथांतरे त्वेवं “वामस्याधः स्फुरणमसकृत्संगभंगाय हेतोस्तस्यैवोर्द्ध हरति नितरां मानसं दुःखजालम् ॥ नेत्रप्रांते भवति च धनं वित्तनाशं च कोणे सर्वैश्चित्यं विपरितमथो दक्षिणाक्षिप्रचारे"॥१॥ सर्वत्र तदुपन्यासे त्वेवं सामान्यतः कर्णे प्रस्फुरिते जय. श्रुतिः स्यात् ॥ ३ ॥ योषिदिति ॥ गंडे स्फुरिते योषित्समृद्धिः स्यात् । गंडः कपोल: "गलात्परः कपोलश्च परो गंडः कपोलतः" इति हैमः।कचिद्योषित्समृद्धिः स्फुरिते कपोले इत्यपि पाठः। तत्र गलात्कपोल इत्यर्थः । प्राणे तु सौरभ्यमुदी भवेतामधरोष्ठयोश्च यथाक्रमं स्फुरणे भोज्येष्टसंगौ स्यातां भोज्यश्च इष्टसंगश्च भोज्येष्टसंगौ इतरेतरबंदः । “ओष्ठाधरौ तु रदनच्छदौ दशनवाससी" इत्यमरः ॥
॥ भाषा ॥
मस्तक फडकै तो शीघ्र पृथ्वीप्राप्ति होय, और ललाट फडके तो स्थानवृद्धि होय, और भ्रुकुटी नासिकाके मध्यमें फडकन होय तो प्रियसंगम होय और नासिका और नेत्र इनके मध्यमें फडके तो सहायीको लाभ होय ॥२॥ दृगंत इति ॥ नेत्रके अंतमध्यमें फडकन होय तो अर्थ संपदा होय, नेत्रनके आदिमें फडकै तौ उत्कंठासहित होय, और नेत्रनके नांचे फडकन होय तो संग्राममें जय होय, और कर्ण फडके तो. जयको श्रवण होय ॥ ॥ ३ ॥ योषिदिति ॥ कपोल फडकै तौ स्त्रीकी समृद्धि होय और नासिका फडकै तो सुगंधवान् पदार्थ मिलें, अधरओष्ठनके फडकनसू भोज्य और इष्ट संग · होय, और कंध
Aho! Shrutgyanam