________________
(८४) वसंतराजशाकुने-पष्ठो वर्गः। क्रमानिषेधं गमनस्य विघ्नं कलिं समृद्धि क्षुधमुग्ररोगम् ॥करोति रोगक्षयमर्थलाभं दीप्तादिदिक्षु क्षुतमुद्गतं सत् ॥५॥ . प्रागन्यपुंसः परतः परस्मात्पुनः पुनर्वा तत एव जातम् ॥ वृद्धाच्छिशोर्वा कफतो हठादा जातं क्षुतं केऽपि वदंत्यऽसत्वम् ॥ ६॥ आयतयोर्न स्वपने प्रशस्तं क्षुतं प्रशंसंति न भोजनादौ ॥ भवेत्कथंचिद्यदि भोजनांते भवेत्तदान्याहनि भोज्यलाभः॥ ७॥ आदौ क्षुतं चेच्छकुनैस्ततः किं पश्चाक्षुतं चेच्छकुनैस्ततः किम् ॥ जातानुजाताञ्छकुनानिहंति क्षुतं क्षणेनाव न संशयोऽस्ति ॥८॥
॥ टीका ॥ सर्वार्थलाभाय च वामनेत्रे क्षुतं स्यात् । अष्टमु दिक्षु क्षुतं जातं क्रमादष्टधा एवं फलं स्यात् ॥ ४॥क्रमादिति ॥ दीप्तादिदिक्षु उद्गतं क्षुतं, क्रमात् गमनस्य निषेधं कुरुते विनमंतरायं कलि केशं समृद्धिं क्षुधमुग्ररोगं रोगं स्वल्पमिति पूर्वस्माद्विशेषः रोगक्षयमर्थलाभं च करोतीति सर्वत्र संबध्यते ॥ ५ ॥ प्रागिति ॥ प्रथममन्यपुंसः ततः परस्मात ततोऽपि परस्मात् ततएव पुंसः पुनः पुनर्वाजातं वृद्धाच्छिशोर्वा कफतः हठाद्वाक्षुतं समुद्भूतं केपि प्रेक्षावंतः असत्त्वं वदंति प्रभावहीनं कथयंतीत्यर्थः॥६॥आyतयोरिति ॥ स्वपने शयने आयंतयोरादावंते च छिक्का न प्रशस्ता भोजनादौ क्षुतं न प्रशंसंति कथंचिद्यदिभोजनांते क्षुतं भवेत् तदा तदन्येहनीति तस्माद्यदन्यदहातस्मिभोज्यलाभः स्यात्॥७॥आदाविति॥आदौ प्रथमंक्षुतं चेच्छ कुनैः ततः किं स्यात् ।
॥ भाषा ॥
तो सर्वार्थलाभ होय, ये क्रमते आठप्रकारकी छिक्काको फल कह्यो ॥ ४ ॥ क्रमादिति ॥ दग्धा, प्रदीप्ता, धूमिता इन दिशामें छिक्का होय तो गमनको निषेध करैहै और विघ्न, कलह उग्ररोग, अल्परोग, क्षय ये होय और शांता.दिशानमें छिका होय तो समृद्धि क्षुधा अर्थ लाभ ये करै ॥ ५ ॥ प्रागन्यति ॥ प्रथम अन्यपुरुषकी छींक होय ता पीछे औरने छीको ता पीछे और छीकै ताते परे और छौंक होय और वा वारंवार छीकै वा वृद्धकी होय अथवा बालककी होय वा कफते होय वा कोई हठते छींके तो कोई आचार्य इनकू असत्त्व नाम प्रभावहीन कहैहैं ॥ ६ ॥ आद्यंतयोरिति ॥ सोयवेके आदिमें और सोयवेके अंतमें छिका शुभ नहीं है, और भोजनके आदिमें छींक शुभ नहीं; और जो कदाचित् भोज. नके अंतमे छींक होय तो वाके दूसरे दिन भोज्यपदार्थको लाभ होय !! ७ ॥ आदा.
Aho! Shrutgyanam