________________
नरेंगिते छिक्काप्रकरणम् ।
(८३) अथ क्षुताख्यं शकुनं क्रमेण महाप्रभावं प्रतिपादयामः ॥त्रस्यंति यस्माच्छकुनाः समस्ता मृगाधिनाथादिव. वन्यसत्त्वाः ॥ १ ॥ सर्वस्य सर्वत्र च सर्वकालं क्षुतं न कार्य कचिदेव शस्तम् ॥ जाते क्षुते तेन न किंचिदेव कुर्यात्क्षुतं प्राणहरं गवां तु ॥२॥ निषिद्धमग्रेऽक्षणि दक्षिणे च धनक्षयं दक्षिणकर्णदेशे। तत्पृष्टभागे कुरुतेऽरिवृद्धिं क्षुतं कृकाणां शुभमादधाति ॥ ३ ॥ भोगाय वामश्रवणस्य पृष्ठे कर्णे च वामे कथितं जयाय ॥ सर्वार्थलाभाय च वामनेत्रे जातं क्षुतं स्यात्क्रमतोऽष्टधैवम् ॥ ४॥
॥ टीका ॥ अथेति ।। उपश्रुतिकथनानंतरं महाप्रभाव क्षुताख्य छिक्काभिधं शकुनं परिभावयामःवयं विचारयामः यस्माक्षुताख्याच्छकुनात् समस्ताःशकुनास्त्रस्यंतिभयं प्रानुवंति यथा मृगधिनाथाद्वन्यसत्वा वनोद्भवाःप्राणिनस्त्रस्यति ॥ १॥ सर्वस्यति ॥ सर्वजनस्य सर्वत्र सर्वस्मिन्देशे सर्वकालं सर्वस्मिन्काले क्वचित्कार्ये क्षुतं न शस्तं क्षुते जाते सति तेन कारणेन किंचिदेव कार्य न कुर्यात्तु पुनः गवां क्षुतं गोकृतं क्षुतं प्राणहरं भवति ॥२॥ निषेधमिति ॥ अग्रे जातं क्षुतं कार्यस्य निषेधं कुरुते तथा दक्षिणे अक्षणि नेत्रे च दक्षिणकर्णदेशे धनक्षयं कुरुते तत्पृष्ठभागे दक्षिणवामकर्णपृष्ठभागे अरिवृद्धिं कुरुते कृकाणां पृष्ठभागे शुभमादधाति ॥ ३ ॥ भोगश्चेति ॥ वामश्रवणस्य पृष्ठे तत्क्षुतं भोगाय भवति । वामे च कर्णे जयाय कथितम् ।
॥ भाषा ॥ अथेति ॥ उपश्रुति कहे के अनंतर महान् प्रभावरूप छिकानाम शकुन कहहैं जा छिकाते समस्त शकुन त्रास... प्राप्त होइ हैं जैसे सिंहादिकनसूं और वनके जीव त्रास पवि हैं तैसे ॥ १ ॥ सर्वस्येति ॥ सर्वजननकू सर्व देशमें सर्वकालमें कोईकार्यमें छींक शुभ नहीं है छींकहोय तब कोई कार्य नहीं करनो योग्य · है, और गमनकी छींकतो प्राणकी ह
खेवारीहै ॥ २ ॥ निषिद्धमिति ॥ अगाडी छींक होय तो कार्यकू निषेधकरै, और दक्षिण नेत्रपै भी होय तो निषेधजाननो, और दाग कर्णके पास छींक होय तो धनको क्षय कर और दक्षिणकर्णके पृष्ठभागमें छींक होय तो वैरीकी वृद्धिकरै और कृकादिका जो कंठको पृष्ठभाग तामें छींक होय, तो शुभकरै ॥ ३ ॥ भोगश्चेति ॥ वांये कर्णपै छींक होय तो जय होय वांये कर्णके पृष्ठभागमें होय तो भोग भोगें और बांये नेत्रके अगाडी होय
Aho ! Shrutgyanam