________________
रेगिते उपश्रुतिप्रकरणम् ।
( ७९ )
संमार्जनीकांडकृताववेष्टे विनायकं तंत्र निवेशयेयुः ॥ ततो व्रजेयुर्गणनायकं तं स्त्रियो गृहीत्वा रजकालयांतम् ॥ ॥ ७ ॥ अग्रेऽथं तस्याक्षतमुष्टिमात्रं परिक्षिपेयुः शुचिभूमिभागे || प्रयोजनं भावि विभाव्य तूष्णीमाकर्णयेरत्रजकोदितानि ॥ ८ ॥ ईरितं रजकगेहवर्तिना यन्नरेण वचनं स्त्रियाऽथ वा ॥ तद्भवत्यवितथं प्रयोजने भाविनीति कथयंति सूरयः ॥ ९ ॥
॥ टीका ॥
रिंशक प्रमाणः आदिशब्दात्मस्थादिपरिग्रहस्तन्मानं ताः स्त्रियः अक्षतैः पूरयेयुः किं कृत्वा ॐ चंडिकायै नमः इत्यनेन मंत्रेण सप्तवारं संमंत्र्य अक्षतानिति शेषः ॥ ॥ ६ ॥ संमार्जनीति ॥ तत्र कुडवे विनायकं निवेशयेयुः कीदृशे तस्मिन् संमार्जनीकांडकृताववेष्ट इति संमार्जनीकांडेन तृणेन कृतः अववेष्टः आवेष्टनं यस्य तथा । ततः तत्करणानंतरं तं विनायकं गृहीत्वा स्त्रियो योषितः रजकाळातं व्रजेयुः अत्रतिशब्दः समीपवाची ॥ ७ ॥ अग्रे थेति ॥ शुचिभूमिभागे पवित्रभूप्रदेशे तस्यः गणेशस्य अग्रे अक्षतं मुष्टिमात्रं परिक्षिपेयुः स्त्रिय इति शेषः । ततः प्रयोजनं कार्य भावीति मनसि विभाव्य विचित्य तद्रजकोदितानि रजकभाषितानि तूष्णीं यथा स्यात्तथा आकर्णयेरन श्रुतिगोचरी कुर्युः ॥ ८ ॥ ईरितमिति ॥ सुरयो वृद्धाः इति कथयंति प्रतिपादयन्ति इतीति किं यत् रजक
॥ भाषा ॥
पीछे चालीस टंक अथवा प्रस्थमात्र प्रमाणको कूंडो लेकर पीछे । ओं चंडिकायै नमः ॥ या मंत्रकरके सातबेर अक्षतनकूं अभिमंत्रन करके उन अक्षतनकरके वे स्त्री कूंडेकूं भर लेवें ॥ ॥ ६ ॥ समार्जनीति ॥ वा कुंडेमें गणेशजीकूं बैठाय देवे वा कुंडेकूं बुहारीसूं तृणसूं आवेष्टनकर फिर गणेशजीकूं लेकरके वे स्त्री रजक के घर के समीप जायँ ॥ ७ ॥ अग्रथेति ॥ रजकके घरके अगाडी पवित्र सुंदर पृथ्वीमें गणेशजीके आगे स्त्री एकमुट्ठी चावल फेंक दे तब अपनो कार्य मनमें विचारके चुप चाप होय रजक के कहे हुये वचन सुने ॥ ८ ॥ ईरितमिति ॥ बडे विवेकी या प्रकार कहे हैं कि रजकके घरमेंसूं पुरुषकरके या स्त्री करके
Aho! Shrutgyanam