________________
शुभाशुभप्रकरणम् ५.
( ६९ )
वनस्पतिर्नूतनशाकमेव मांगल्यपंचाशदिदं प्रसिद्धम् ॥ शुभेषु कार्येष्वशुभेषु चैव कार्योद्यतानां शुभदं सदैव ॥ ६ ॥ एतानि दृष्ट्वा शुभदर्शनानि कुर्वीत हृष्टः पथि दक्षिणेन ॥ सकृद्विलोक्य शुभावहानि त्यक्तानि वामेन शुभा भवंति ॥ ७ ॥ गांधारषड्जावृषभस्तथाऽन्यस्वरेषु गंभीरमनोये ॥ वादिवेदध्वनिनृत्यगीतमित्यादि शस्तं किल यन्न रौद्रम् ॥ ८ ॥
॥ टीका ॥
वनस्पतिरिति ॥ वनस्पतिः प्रसिद्धः नूतनशाकं फलविशेषः एवं पूर्वोक्तप्रकारेण मांगल्यपंचाशदिति मांगल्यस्य मंगलभूतस्य वस्तुनः इदं, पंचाशत् प्रसिद्धम् लोके प्रसिद्धिं प्राप्तमित्यर्थः । कार्योद्यतानां पुंसां शुभेषु कार्येषु तथा अशुभेषु कार्येषु सदैव सर्वकालं शुभदम् ॥ ६ ॥ एतानीति ॥ एतानि पूर्वोक्तानि शुभदर्शनानि शुभं दर्शनं येषां तानि तथा दृष्टा हृष्टः प्रमुदितः पुरुष इति शेषः पथि मार्गे दक्षिणेन कुर्यादशुभावहानि सकृदेकवारं विलोक्य वामेन त्यक्तानि शुभानि भवति ॥ ७ ॥ गांधार इति ।। तंत्रीकंठोत्थितेषु सप्तसु गांधारस्तृतीयः स्वरः षड्जः प्रथमः ऋषभः द्वितीयः स्वरः तथाऽन्येषु एतव्यतिरिक्तेषु स्वरेषु ये मनोरमाः मनोरंजकाः वादित्रं तुर्यं वेदध्वनिः वेदोच्चारः गीतं गानं नृत्यं नर्तनमित्यादि एतत्प्रभृति यन
.
॥ भाषा ॥
वनस्पतिरिति ॥ वनस्पति वृक्ष ४९ नवीनशाकफल ९० ये पंचाश मंगलवस्तु लोकमें प्रसिद्ध हैं कार्यमें उयुक्त होय रहें जिन पुरुषनकूं शुभकार्यनमें तैसेही अशुभकार्यनमें ये सर्वकालमें शुभके देवेवारे हैं ॥ ६ ॥ एतानीति ॥ शुभ हैं दर्शन जिनके ऐसे ये कहे ज पदार्थ तिने मार्गमें देखकरके प्रसन्नहोयके इनकूं जमने भागमें लेके गमन करे और जर अशुभ पदार्थहैं उ एकपात देख करके उने वाम भागमें त्याग करके गमन करे फिर देखे नहीं तो शुभके देवेवारे होंय ॥ ७ ॥ गांधार इति ॥ सातों स्वरनमें तीसरो स्वर गांधार और प्रथमस्वर षड्ज और द्वितीय स्वर ऋषभ, और इनते न्यारे स्वर है तिनमें जे मनकुं प्रसन्न करवेवारे होंयते और बीजे वेदध्वनि गीतनृत्य इनकूं आदिले जो भयकूं प्रगट न क
Aho! Shrutgyanam
/