SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मिश्रितप्रकरणम् ४. (६३) मानुषाश्च नकुलाश्च बिडालाश्छागगोमृगमृगारिशृगालाः ॥ द्वीपिसापकसारसहंसाः मूकराश्च निशि चाह्नि चरंति ॥ ६३॥ भवेदनल्पः प्रथमं ततोऽल्पः स्वरोऽनुकलोऽपि नरस्य यस्य ॥ मुष्णंति नूनं पथि तस्करास्तं यलेन तस्माच्छकुनं परीक्ष्यम् ।। ६४॥ ॥ टीका ॥ नवैरी घूकः छिप्पिका मरुस्थल्या छापो इति प्रसिद्धःयच्छब्दश्रवणाजनानां रुधिर प्रकोपो भवति चर्मचटेन चामाचेडि कानु इति प्रसिद्धेन सहेति साध लोमशी लूकडी शशकः प्रसिद्धः वल्गुलिका मुखविष्ठा वागुलि इति लोके प्रसिद्धा एते प्राणिनो निशि विचरंति रात्रिचारिण इत्यर्थः ॥६२॥ मानुषाश्चेति ।। मानुषा नराः नकुलाः सर्पन्नाः प्रसिद्धाः विडाला मार्जाराः छागः अजः गौः प्रसिद्धा मृगोहरिणःमृगारिः सिंहः शगालो गोमायुरेतेषामितरेतरबंदः । द्वीपी चित्रकः सर्पः भुजंगः पिकः कोकिल: सारसः प्रसिद्धः हंसश्चकांगः सूकरो वराहः एते लिशिरात्रौ अह्नि दिवसे चचरंति अहोरात्रचारिण इत्यथः॥ ६३ ॥ भवदिति ॥ यस्य नरस्य प्रथममनुकूलः शकुनः अनल्पस्वरो भवेत्ततोऽल्पस्वरो भवेत् यथा खरः प्रथमं महत्स्वरेण रौति प्रांते क्षीणस्वरो भवति कश्चिप्रथमं सूक्ष्मस्वरेण रौति तदनु महत्स्वरेण रौति तदर्थं वचनं नूनं निश्चितं जनं तस्करां मुष्णंति ॥ भाषा ॥ वा कानुइति प्रसिद्धः लोमशीनाम लुकडी शशक नाम खर्गोस बल्गुलिकानाम मुखविष्टा वागुल या नामकर प्रसिद्ध है ये सब रात्रिमें विचरै हैं ॥ ६२ ॥ मानुषाश्चेति ॥ मनुष्य नकुल, न्योला, बिलाव, बकरिया, गौ, मृग, सिंह, शृगाल, हस्ती, सर्प, कोकिल, सारस, हंस, सूकर, ये सब रात्रिमें और दिनमेंभी विचरै हैं ॥ ६३ ॥ भवेदिति ॥ जा मनुष्यकू प्रथम अनुकूल शकुन होय, और अनल्पस्वर अर्थात् थोडा स्वरजामें न होय, और ता पीछे अल्पस्वर होय जैसे खर प्रथम तो ऊंचे स्वरकर के रुदन करैहै तापीछ अंतमें क्षीणस्वर होय, और कोई कोई गर्दभ पहले सूक्ष्मस्वरकरके रुदन करै है ता पीछे महान् ऊंचे स्वर करके रुदन करैहैं तो निश्चयही मार्गमें चौर तापु Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy