________________
(५८) वसंतराजशाकुने-चतुथों वर्गः। यद्यदंगमिह दक्षिणचेष्टो दक्षिणं स्पृशति कार्यविधाने ॥ तस्य तस्य शकुनः मुखकारी दुःखकृद्भवति तद्विपरीतः ॥ ॥५०॥ श्यामा शिवा पिंगलिकान्यपुष्टा पल्लीरवाः मूकरिका तथेह ॥ छुच्छंदरी चापि शुभाय वामा पुंनामधेयाः शकुनाश्च सर्वे ॥५१॥श्रीकंठछिकाररुरुप्लवंगाः श्रीकर्णचाषौ भषको मयूरः॥ श्येनः समं पिप्पिकया प्रशस्तास्त्री नामधेया अपि दक्षिणेन ॥५२॥
॥ टीका॥
यसः मुदिताः संतुष्टमानसाः एवंविधा ग्राह्या इति तात्पर्यार्थः ॥ ४९ ॥ यद्यदंगमिति ॥ यदिति षष्ठयर्थे अव्ययं तेन यस्य यस्य अंगं दक्षिणं शकुनः स्पृशति कीग दक्षिणचेष्ट इति दक्षिणचेष्टा यस्य स तथा कार्यविधान इति कार्यस्य विधानं विलोकनं तस्मिन्नित्यर्थः । तस्य तस्य अंगस्य पुरुषस्य शकुनः शुभकारी स्यात् तद्विपरीतः वामचेष्टः वामांग गच्छन् वा स्पृशन् दुःखकृद्भवति ॥ ५० ॥ अथ यियासोथै वामपक्षे शकुनास्ते शुभास्तानाह ॥ श्यामेति श्यामा पोदकी शिवा शृगाली पिंगलिका चीवरी पूर्वोक्ता अन्यपुष्टा कोकिला पल्ली गृहगोधा तस्या रवाः शब्दाः सूकरिका प्रसिद्धा छुच्छंदरी गंधमूषिका एता वामाः शुभाय भवति तथा ये पुंनामधेयाः पुरुषसंज्ञकास्तेऽपि वामाः शुभदा भवंतीति तात्पर्यार्थः ॥५१॥ यियासोयें दक्षिणे भागे शकुना ते शुभास्तानाह ॥ श्रीकंठ इति ॥ श्री
॥भाषा॥
यद्यदंगमिति ।। सुंदर जाकी चेष्टा ऐसो शकुन जा जा दक्षिण अंगकू स्पर्श कर कार्यविधानमें ताता अंगको पुरुषकू शकुन शुभकारी होय है वामजाकी चेष्टा ऐसो शकुन वामांगकू गमनकरत दुःखकू करनेवालो होयहै ॥ ५० ॥ श्यामेति ॥ पोदकी, शृगाली, पिंगलिका. कोकिला, पल्ली जो छपकली ताको शब्द, सूकरी, चकचंदरये स्त्री संज्ञक नाम शकुन वांये शुभके देवेवारे हैं और पुरुषनामभी जे काक, कपोत, कारडंब, बंजुल, तित्तिर, हंसादिक ये सब वाये शुभके देबेवारे हैं ॥ ११ ॥ श्रीकंठइति ॥ श्रीकंठनाम खंजरीट और छिक्कर नाम मृगविशेष और रुरु नाम मृगविशेष और वानर और श्रीकर्णनाम पक्षिविशेष है और वनच
Aho! Shrutgyanam