________________
मिश्रितप्रकरणम् ४.
(५७) स्यातां वृथा काकपिको वसंते वृथा वराहश्च वृको नभस्ये॥ स्युः श्रावणे वारणचातकाया अब्जादयः क्रौंचनिभा घनान्ते ॥४८॥ आतभीतरवजर्जरदीना भिन्नकंठलघुभैरवरूक्षाः॥ निंदनीयनिनदाः शुभशब्दाः शांतपूर्णमुदितप्रकृतास्तु ॥४९॥
॥ टीका ॥
नः सर्पाद्या द्वीपी चित्रकस्तस्य शिशुवनेचरविशेषो वा प्लवंगः कपिः ॥ ४७ ॥ स्यातां वृथेति ॥ काकपिको वसंत ऋतौ वृथा स्यातां तत्र काकः प्रसिद्धः पिकः कोकिल: मत्तत्वेन शकुनानर्हत्वादित्यर्थः । तथा नभस्ये भाद्रपदे वराहः सूकरः वृकः वरगड इति लोके प्रसिद्धः भिठहा इति प्राच्या प्रसिद्धः वृथा स्यात् हेतुः पूर्वोक्त एव श्रावणे वारणचातकाद्याः वृथा स्युः तत्र वारणो हस्ती चातको बप्पीहः आदिशब्दादन्येषामपि ग्रहणं घनान्ते शरदि अब्जादयः पदार्थाः क्रौंचनिभाःौंचसदृशाः पक्षिणः वृथा स्युः ॥४८॥ आतेति ॥ रुगार्ता भीतरवाः जर्जराः परिपक्कवयसः दीना निःसंत्त्वाः भिन्नकंठाः घर्घरध्वनयः लघवः तुच्छाः भैरवाः रौद्राः रूक्षाः कांतिवर्जिताः निंदनीयनिनदाः निंद्यशब्दाः प्रकृताः सुशकुनावलोकनप्रतियासु वाः तथा शुभशब्दाः मनोहारिवाचः शांताः फलतृणाशनाः पूर्णाः मध्यव
॥भाषा॥
व्यर्य हैं ॥ ४७ ॥ स्यातां वृथति ॥ काक कोकिल ये वसंतऋतुमें वृथाहै और सूकर वृकनाम वरगडकोहै वा भिढहाकहै वा कई ल्यारी कहेहैं ये भाद्रपदमें वृथा है और हाथी चातककू आदिले श्रावणमें वृथाहै और कमल• आदिले पदार्थ क्रौंचकी सदृश पक्षी ये शरदऋतुमें वृथाहैं ॥ ४८ ॥ आतेति ॥ रोगात होय, भयवान् शब्द जाको होय, वृद्ध होय, दीन होय, कंठ जाके घर्घरबोलते लघु होय, रौद्र होय, कांतिहीन होय, निंदित जाको शब्द होय ये शकुनके अवलोकन क्रियानमें बार्जित हैं तैसे ही मनोहर जिनकी वाणी हैं शांत शकुन हैं और फल तृणको आहार करें हैं पूर्ण मध्य अवस्था जिनकी, प्रसन्न मन जिनके ऐसे शकुन ग्रहण करने योग्य है ॥ १९ ॥
Aho ! Shrutgyanam