________________
८० ॥ ऊँ नमः सर्वज्ञाय ॥ अह ॥
श्रीसिद्धहेमचन्द्रव्याकरणनिवशिनामुणादीनाम् ।
आचार्यहेमचन्द्रः करोति विवृति प्रणम्याहम् ॥ १॥ कृवापाजिस्त्रदिसाध्यशोदनासनिजानिरहीण्भ्य उण् ।। १ ।।
करोतीत्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां बहुलमुणप्रत्ययो भवति ॥ डुइंग् करणे । कुंग्ट् हिंसायां वा । निरनुबन्धग्रहणे सामान्यग्रहणात् । करोति करति कृणोति वा । कारुः कारी नापिलादिरिन्द्रश्च ।। वाक् गतिगन्धनयोः । पें ओवै शोषणे वा । वाति वायति वा द्रव्याणि | वायुनभस्वान् ॥ पां पाने । पिबन्त्यनेन तैलादिद्रव्यम् । पायुरपानमुपस्थश्च । पातिपायत्योस्त्वर्थासंगतेर्न ग्रहणम् ॥ जिं अभिभवे । जयत्यनेन रोगान् श्लेष्माणं वा । जायुरौषधं पित्तं वा ॥ ध्वदि आस्वादने । स्वद्यत इदमनेन वा । स्वादु रुच्यं स्वदनं वा स्वादु || साधंट संसिद्धौ । उत्तमक्षमादिभिस्तपोविशेषैर्भावितात्मा साधोतीति साधुः । सम्यद्गर्शनादिभिः परमपदं साधयति वा । साधुः संयतः । उभयलोकफलं साधयति वा | साधुर्धर्मशीलः || अशौटि व्याप्तौ । अभुते तेजसा सर्व केदारं वेत्याशुः सूर्यो व्रीहिश्च । अशनं वाशु । क्षिप्रमभुन इति वाशुः शीघ्रगामी शीघ्रकारी च ।। दृ भये । दृश् विदारणे वा । दरति दृणाति दीयते वा । दारु काष्ठं भव्यं च ॥ णें वेष्टने | स्नायति । स्नायुरस्थिनहनम् ।। पन भक्तौ । षणूयी दाने वा । सनति सनोति वा मृगादीनिति सानुः पर्वतैकदेशः । जनैचि प्रादुर्भावे । जायतेनेनाकुञ्चनादि । जानु ऊरजंघासंधिमण्डलम् । जानीत्याकारनिर्देशात् । न जनवध इति प्रतिषिद्धापि वृद्धिर्भवति ।। रह त्यागे | रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा । राहुः सैहिकेयः ॥ इणक् गतौ । एति । आयुः पुरुषः शकटमोषधं जीवनं पुरूरवः पुत्रो वा । ज(युर्गर्भवेष्टनं जलमलं था । जटायुः पक्षी । धनायुर्देशः । रसायुधमरः । संपदानाचान्यत्रो गादय इति यथायोगं प्रत्ययो वेदितव्यः ।। १ ॥
Aho! Shrutagyanam