________________
हेमचन्द्रव्याकरणे
८५८-८६५ पातेरिच्च ।। ८५८ ॥ पांक् रक्षणे । इत्यस्मात्तृः प्रत्ययो भवति धातोव इकारान्तादेशो भवति || पिता जनकः ॥ ८५८ ।।
मानिमाजेर्लुक् च ॥ ८५९ ॥ आभ्यां तृः प्रत्ययो भवति लुक् चान्तस्य भवति ॥ मानि पूजायाम् । माता जननी ॥ भ्राजि दीप्तौ । भ्राता सोदर्यः ॥ ८५९ ।।
जाया मिगः ।। ८६०॥ जाशब्दपूर्वात् डुमिंगट प्रक्षेपणे । इत्यस्मा तृः प्रत्ययो भवति ॥ जायां प्रजायां मिन्वन्ति तमिति जामाता दुहितृपतिः ।। ८६० ॥
आपोप् च ।। ८६१ ।। आट् व्याप्तौ । इत्यस्मात्तृः प्रत्ययो भवत्यप् चास्यादेशो भवति ॥ अप्ता यज्ञोनिश्च ।। ८६१ ॥
नमेः प् च ॥ ८६२ ।। ___णमं प्रत्वे । इत्यस्मात्तः प्रत्ययो भवति पकारवान्तादेशो भवति ॥ नप्ता दुहितुः पुत्रस्य वा पुत्रः ।। ८६२ ।।
हुपूदोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि ।। ८६३ ।। ___ एभ्य ऋत्विज्यभिधेये तः प्रत्ययो भवति ॥ हुंक् दानादनयोः । होता ।। पूगश् पवने । पोता ।। - शब्दे । णींग प्रापणे । उत्पूर्वः । उद्गाता । उन्नेता ॥ टुंग्क् स्तुतौ । प्रपूर्वः । प्रस्तोता ॥ हंग् हरणे । प्रतिपूर्वः । प्रतिहः ॥ष्ठां गति. निवृत्तौ । प्रति प्र]पूर्वः । प्रतिप्रस्थाता ॥ एत ऋत्विजः ॥ ८६३ ॥
नियः षादिः ॥ ८६४॥ णींग् प्रापणे । इत्यस्मात् षकारादिस्तृः प्रत्ययो भवत्य॒त्विज्यभिधेये ।। नेष्टविक् ॥ ८६४ ॥
त्वष्टृक्षत्तुदुहित्रादयः ॥ ८६५ ॥ ___ एते तप्रत्ययान्ता निपात्यन्ते ।। विषेरितोच | त्वष्टा देववर्धकिः प्रजापतिरादित्यश्च ।। क्षद खदने । इति सौत्रः । क्षत्ता नियुक्तोविनीतो दौवारिको मुसलः पारशवो रुद्रः सारथिश्च ।। दुहेरिन् किच्च | दुहिता तनया ॥ आदिग्रहणादन्येपि ॥ ८६५ ॥
Ahol Shrutagyanam