________________
७-५-७९३]
उगादिगगविवृतिः ।
धूगो धुन् च ॥ ७८५ ॥
धूग्श् कम्पने | इत्यस्मात् धुक् प्रत्ययो [भव]त्यस्य च धुन् इत्यादेशो भवति || धुन्धुर्दानवः | ७८५ ॥
दाभाभ्यां नुः || ७८६ ।।
आभ्यां नुः प्रत्ययो भवति || डुदांक दाने । दानुर्गन्ता यजमानो वायुरादित्यो दक्षिणार्थं च धनम् ॥ भांक् दीप्तौ । भानुः सूर्यो रश्मिश्व | चित्रभानुरभिः । स्वर्भानू राहुः | विश्वभानुरादित्यः || ७८६ ||
धैः शित् ।। ७८७ ॥
ट्वें पाने | इत्यस्मान्नुः प्रत्ययो [भवति ] स च शिद्भवति || धेनुरभिनवत्रसवा गवादिः || शित्वादात्संध्यक्षरस्येत्याकारो न भवति ।। ७८७ ।। सुवः कित् ।। ७८८ ॥
षडौक् प्राणिगर्भविमोचने । इत्यस्मात्किन्नुः प्रत्ययो भवति |] सूनुः पुत्रः ।। ७८८ ।।
हो जह च ॥ ७८९ ॥
ओहांक् त्यागे | इत्यस्मान्नुः प्रत्ययो [ भव ] व्यस्य
भवति || जापिता ।। ७८९ ॥
१३१
चज इत्यादेशो
वचेः कगौ च || ७९० ॥
चचं भाषणे । इत्यस्मान्नुः प्रत्ययो [ भवति ] ककारगकारी चान्तादेशौ भवत: || वक्क्रुर्वयुश्च वाग्मी || ७९० ।।
कुहनेस्तुक्नुकौ || ७९१ ।।
आभ्यां कित्तौ तु नु इति प्रत्ययौ भवतः || डुकुंग् करणे । कृतुः कर्मकरः । कृणुः कोशकारः कारुव || हन हिंसागत्योः । हतुर्हिमः || हनुर्वक्त्रैकदेशः बाहुलकान्नलोपः ॥ ७९१ ।।
गमेः सन्वच्च ।। ७९२ ।।
गमं गतौ । इत्यस्मात्सुक्नुको सन्वश्च भवतः ॥ जिगन्तुर्ब्राह्मणो दिवसो मार्गः प्राणोमिश्व || जिगन्नुः प्राणो बाणो मनो मीनो वायुश्व || ७९२ ||
दाभूक्षयुन्दिनदिवदिपत्यादेरनुड् || ७९३ |
Aho! Shrutagyanam
यो sag: प्रत्ययो भवति || डुर्दाांग्क् दाने | दनुर्दानवमाता || भू खचायाम् । भुत्रनुर्मेघश्चन्द्रो भवितव्यता हंसश्व || क्षणूग् हिंमायम् | क्षगनुर्याया