________________
७५६-५
उणादिगणविवृतिः। भमतृत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचयसिवसित्रपिस्वस्निहिक्किदिकन्दीन्दिविन्द्यन्धिबन्ध्यणि
लोष्टिकुन्थिभ्य उः ॥ ७१६ ॥ एभ्य उः प्रत्ययो भवति ॥ टुडु ग्क् पोषणे च । भुंग भरणे वा । भरुः समुद्रो वर्णिा च ॥ मंत् प्राणत्यागे | मरुनिर्जलो देशो गिरिश्च ।। त पुवनतरणयोः। तरुवृक्षः ॥ त्सर छद्मगतौ | त्सरुरादर्शखडादिग्रहणप्रदेशो वञ्चकः क्षुरिका च ॥तनूयी विस्तारे। तनुर्देहः सूक्ष्मश्च ।। धन धान्ये सौत्रः । धनुरखं दानमानं च ॥ अनक् प्राणने । अनुः प्राणः | अनु पश्चादाद्यर्थव्ययम्|मनिंच ज्ञानेमनूयी बोधने वा । मनुः प्रजापतिः।। टुमस्नोत् शुद्धौ | मद्गुर्जलवायसः ।। शीड्क् स्वप्ने । शयुरजगरः स्वम आदित्यश्च।। घट वेष्टने । वटुर्माणवकः ॥ कटे वर्षावरणयोः। कटू रसविशेषः।। पढ' गतौ | पटुर्दक्षः।। गड से चने । गडुर्घाटामस्तकयोर्मध्ये मांसपिण्डः स्फोटश्च ॥ चञ्चू गतौ । चञ्चः पक्षिमुखम् ।। असूच क्षेपणे । असवः प्राणाः।। वसं निवासे | वसु द्रव्यं तेजो देवता च । वसुः कश्चिद्राजा ॥ त्रपौषि लज्जायाम् । वपु लोहविशेषः ।। शृश् हिंसाया। शरुः क्रोध आयुध हिंस्रश्च ।। औस्व शब्दोपतापयोः । स्वरुः प्रतापो वजो वास्फालनं च || ष्णिहौच् पीतौ । स्नेहुश्चन्द्रमाः संनिपातजो व्याधिविशेषः पित्तं वनस्पतिश्च ॥ क्लिदोच् आर्द्रभावे । क्लेदुः क्षेत्रं चन्द्रो भगः शरीरभङ्गश्च । क्लेदयतीति क्लेदुश्चन्द्रमा इत्यन्ये || कदुरोदनाहानयोः । कन्दुः पाकस्थान सूत्रोतं च क्रीडनम् । इदु परमैश्वर्ये । इन्दुश्चन्द्रः ॥ विदु अवयवे | विन्दुर्विघुट् || अन्धण् दृष्टयुपसंहारे । अन्धुः कूपो प्रणश्च ।। बन्धंय् बन्धने । बन्धुः स्वजनः । बन्धु द्रव्यम् ।। अण शब्दे । अणुः पुद्गलः सूक्ष्मो राल कादिश्च धान्यविशेषः ।। लोष्टि संघाते । लोष्टुर्मुत्पिण्डः ।। कुन्थश् संक्लेशे । कुन्थुः सूक्ष्मजन्तुः ॥ ७१६ ॥
स्यन्दिसृजिभ्यां सिन्धरज्जौ च ॥ ७१७ ॥ आभ्यामुः प्रत्ययो भव त्यनयोश्च यथासंख्यं सिन्ध रज्ज इत्यादेशी भवतः ॥ स्यन्दौड् स्रवणे । सिन्धुर्नदो नदी समुद्रश्च ।। सृजन् विसर्गे । सृजिच विसर्गे वा । रज्जुर्दवरकः ॥ ७१७ । ।
पंसेर्दीर्घश्च ।। ७१८॥ पसुण नाशने । इत्यस्मादुः प्रत्ययो [ भवति ] दीर्घश्व भवति ॥ पांमुः पार्थिवं रजः ।। ७१८ ॥
10
Aho! Shrutagyanam