________________
११७
६१-६९५]
- उणादिगणविवृतिः।
सर्तेरूच्चातः ॥ ६८९ ॥ आभ्यां मिः प्रत्ययो [भवति ] गुणे च कृतेकारस्य ऊकारादेशो भवति ॥ सुं गतौ । सूमिःस्थूणा || कंक् गतौ । ऊर्मिस्तरंगः ।। ६८९ ।।
. कृभूभ्यां कित् ॥ ६९० ॥ आभ्यां किन्मिः प्रत्ययो भवति || डुकंग करणे | कृमिः क्षुद्रजन्तुजातिः ॥ भू सत्तायाम् । भूमिसुधा ।। ६९० ॥
कणेर्डयिः ॥ ६९१ ॥ कण शब्दे । इल्यस्मादियिः प्रत्ययो भवति ।। कयिः पक्षिविशेषः॥६९१॥ तविक्यङिमङ्क्यंहिशद्यदिसद्यशौवपिवशिभ्यो रिः ॥ ६९२ ॥
एभ्यो रिः प्रत्ययो भवति ॥ तक कृच्छ्रजीवने | तर्युिवा ॥ वकुड् कौटिल्ये । वद्भिः शल्यं परशुका रथोहः कुटिलश्च || अकुड् लक्षणे । अतिश्चिह्न वंशकठिनिकश्च ।। मकुड् मण्डने । मङ्किर्मण्डनं शठः प्रवकश्च ॥ अहुड् गतौ । अंहिः पादः | अड्वेरप्येके । अधुड् गत्याक्षेपे । अहिः ॥ शदशातने । शद्रिर्भस्म हस्ती वजं गिरिक्रषिः शोभनश्च ॥ अदं प्सांक भक्षणे । अद्रिः पर्वतः ।। षद विशरणादौ । सद्रिहस्ती गिरिर्मेषश्च ।। अशौटि व्याप्तौ | अभिः कोटिः ॥ डुवपीं बीजसंताने | वपिः केदारः॥ वशक् कान्तौ । वश्रिः समूहः ॥ ६९२ ॥
__ भूसूकुशिविशिशुभिभ्यः कित् ॥ ६९३ ॥
एभ्यः किद्रिः प्रत्ययो भवति ॥ भू सत्तायाम् । भूरि प्रभूतं काञ्चनं च ॥ त् प्रेरणे | सूरिराचार्यः पण्डितश्च ।। कुशच् श्लेषणे । कुधिषिः ॥ विशंत् प्रवेशने | विश्रिर्मृत्यु+षिश्च ॥ शुभि दीप्तौ । शुभ्रियतिर्विप्रो दर्शनीयं शुभं सत्यं च ॥ ६९३ ॥
जृषो रश्च वः ॥ ६९४ ।। ___ जष्न् जरसि । इत्यस्मात्किद्रिः प्रत्ययो भवति] ईरि सति रेफस्य वकार. श्च भवति || जीविः शरीरम् ॥ ६९४ ॥
कुन्द्रिकुद्यादयः ॥ ६९५ ।। कुब्व्यादयः शब्दशः किद्रिप्रत्ययान्ता निपात्यन्ते । कुपेः कौतेश्च दश्चान्तः । कुन्द्रिषिः ।। कुद्रिः पर्वत ऋपिः समुद्रश्च ॥ आदिग्रहणात् क्षौवेयॊन्तः । क्षुद्रिः समुद्रः ।। अर्तेर्गोन्तः । ऋग्रिलोकनाथः ॥ शकेः । शक्रिर्बलवान् ॥ इत्यादयोपि भवन्ति ॥ ६९५ ॥
Aho ! Shrutagyanam