________________
५५४-५६०
उणादिगणविवृतिः।
___ ऋजियपृभ्यः किम् ॥ ५५४ ।। एभ्यः किदोषः प्रत्ययो भवति || ऋजि गत्यादौ । जीपं धनम् | ऋजीषोवस्करः ॥ शृश् हिंसायाम् । शिरीषो वृक्षः ।। पृश् पालनपूरणयोः । पुरीष शकृत् ।। ५५४ ॥
अमेर्वरादिः ।। ५५५ ॥ ___ अम गतौ । इत्यस्माद्वरादिरीषः प्रत्ययो भवति || अम्बरीषं भ्राष्ट्रं ध्योम च । अम्बरीष आदिनृपः ।। ५५५ ।।
उषेोन्तश्च ।। ५५६ ।।। उषू दाहे । इत्यस्मादीषः प्रत्ययो भवति णकारश्चान्तो भवति ।। उष्णीशो मुकुटं शिरोवेष्टनं च ।। ५५६ ॥ ___ ऋपूनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उपः ।। ५५७॥
एभ्य उषः प्रत्ययो भवति || ऋश् गतौ । अरुषो व्रणो हय आदित्यो वर्णो रोषश्च ।। प्रश् पालनपूरणयोः । परुष: कर्कशः ।। णहींच् बन्धने | नहुषः पूर्वो राजा ।। हनक हिंसागत्योः । हनुषः क्रोधो राक्षसश्च ॥ कलि शब्दसंख्यानयोः । कलुषमप्रसन्नं पापं च || चल कम्पने । चलुशे वायुः ।। चप सान्त्वने | चपुषः शकुनिः ॥ डुवपी बीजसंताने | वपुशे वर्णः ॥ कृपौड् सामर्थ्ये । कल्पुषः क्रियानुगुणः ॥ हय क्लान्तौ च । हयुधौषधिः ॥ ५५७ ॥
विदिपृभ्यां कित् ।। ५५८ ।। आभ्यां किदुषः प्रत्ययो भवति ।। विदक् ज्ञाने | विदुषो विद्वान् ॥ पश् पालनपूरणयोः । पुरुषः पुमानात्मा च ।। ५५८ ॥
अपुषधनुषादयः ।। ५५९॥ अपुषादयः शब्दा उपप्रत्ययान्ता निपात्यन्ते || आमोतेईस्वश्च । अपुषोग्निः सरोगश्च ।। दधातेर्धन् च । धनुषः शैलः ।। आदियह गान् लसुषादयोपि ।। ५५९।।
खलिफलिवृपकृजलम्बिमञ्जिपीयिहन्यङ्गिङ्गि
गण्ड्यर्तिभ्य ऊषः ।। ५६० ॥ एभ्य ऊषः प्रत्ययो भवति ।। खल संचये च | खलुषो म्लेच्छ जातिः ।। फल निष्पत्तौ । फलूषो वीरुत् ।। वृग्ट वरणे | वरूषो भाजनम् ॥ पृश् पालनपूरणयोः। परूषो वृक्षविशेषः ॥ कृत् विक्षेपे | करूपा जनपदः ॥ जृष्च् जरसि | जरूष आदित्यः ।। लबुड् अवलंसने च । लम्बुषो नीरकदम्बो निचुलश्च । मचिः पीयिश्च
13
Aho ! Shrutagyanam